SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। रिपुस्तदोपल्लवलक्षवानभूत् ॥३४॥ अहर्निशं दातुरनन्तरोदक प्रगल्भवृष्टिव्ययितस्य सङ्गरे नृणां मनस्तापविभावसोरभूत् स धूमभूमी कृपणानने स्थिरः ॥३५॥ अदःपुरः मापबहुप्रतापजै दिवाकरः प्रादुरभूत् कराकरैः। निजस्य तेजःशिखिनः परःशताः परे रुचिभ्रंशमिहाभिलेभिरे ॥३६॥ द्विषन्मनाकाननदाहसाहसी प्रतापवह्निः प्रससार भूपतेः । तदीय॑येवात्र विशिष्य भूतले वितेनुरङ्गारमिवाऽयशः परे ॥३७॥ अनल्पदग्धारिपुरानलोज्ज्वलैः प्रतापरोचिनिचयैर्भुवः पतिः। १आपदां लवा-लेशाः तेषां लक्षः। २ “सङ्गरोऽङ्गीकृते युद्धे क्रियाकारे विषापदोः। सङ्गरं तु फले शम्याः" इत्यने । ३ शिखिनः बहयः। -
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy