SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १०. . शान्तिनाथचरित्रेपुरोऽप्यमुष्या नृपतेः प्रयाण __ स्फुरत्प्रतापानलधूममञ्जिम । रजश्वलद्वाजिखुराहतं द्विषां पुरस्तदाख्यातुमिव स्थितं मुखे ॥३१॥ पुरेऽर्थिभिश्चार्थिजनाय दित्सुभि रदापि नीरं क्रमवृद्धवीचिभिः । तदेव गत्वा पतितं सुधाम्बुधौ । विधौ ग्रहानन्तरशौचकर्मणे ॥३२॥ यशः स्वरूपाददसीयनागर प्रदानजन्यं कृतविश्रमं दिवि । जगद्ममात् तत्कमचारजं रजो दधाति पङ्कीभवदतां विधौ ॥३३॥ स्फुरधनुनिखनतद्धनाशुग- . प्रवर्षणैर्भूमिपतेयशस्तरुः । सपल्लवश्चित्रमिदं न किन्तु तद् १ अर्थिभिः धनिभिः। २ "हरेः पदोर्देवधुनीयतेऽधुना" इति वा पाठान्तरम्।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy