SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । कृतेऽमुना के न तपः प्रपेदिरे ? | प्रपन्नमासन्नवने सभावने saनेर्नृपान्नामयता यतात्मना ॥ २७ ॥ पिनाकिवन्नाकिविनायकार्चित स्तपोवने तप्यति योगिनां गणः । भुवं यदेकांहिकनिष्ठया स्पृश न्नुपादिशन्नूर्ध्वदिशः प्रवेशनम् ॥ २८ ॥ तदीयेवोदयमत्र धार्मिकं विमृश्य मन्ये बहुमन्युना ज्वलन् । फलेन हीनां स्वत एव पित्सया दधावधर्मोऽपि कृशस्तपखिताम् ॥२९॥ यस्य यत्रासु बलोद्धतं रजः प्रजाव्रजे ध्वान्तभिये भविष्यति । इतीव वेधा विदधे मणीमया ञ्जनालयांस्तत्र नृपस्य पश्यतः ॥ ३०॥ १ प्रपा=जलदानस्थानं तैः इन्दिरा = लक्ष्मीर्यत्र । २ " तपखिनी पुनर्मासी कटुरोहिणिकापि च " इत्यनेकार्थः, "तपस्वी तापसे दाने" इत्यपि । ३ श्रस्य = लोकस्य, योगिगणस्य राज्ञो वा । ४ “ यात्रोत्सवे गतौ वृत्तौ " इत्यनेकार्थः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy