SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । हिमाद्रिजाता लहरी नभखतः क्षमातले तापमिवागता स्वतः ॥६॥ अमुष्य संसेवनया नयाश्रयाद् नलः स भूजानिरभूद् गुणाद्भुतः । रयात् समुत्तीर्य दुरोदरादराद् दुरापदं चन्द्र इव होदिताम् ॥७॥ सवर्णनीयस्तत एव लक्षणै विचक्षणैः संप्रति संनिधानतः । सुवर्णदण्डैक सितातपत्रित प्रभावकीत्योर्जनचित्तचित्रितः ॥८॥ रसाद्दशास्योऽप्यदसीयसेवने satः प्रभुर्भास्वर कान्तिभास्करः । बभूव भूवल्लभदेवजित्वर ज्वलत्प्रतापावलिकीर्त्तिमण्डलः ||९|| पवित्रमत्रातनुते जगद् युगे भिधा विधानैर्बहुधा स्मृता विभोः । १ ग्रहणजा ताम् । २ अद्यापि लोके स्मरग्रीयः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy