SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रेयथा श्रुतस्येह निपीततत्कथा___ स्तथाऽऽद्रियन्ते न बुधाः सुधामपि । सुधाभुजां जन्म न तन्मनःप्रियं भवेद् भवे यत्र न तत्कथाप्रथा ॥३॥ यदीयपादाम्बुजभक्तिनिर्भरात् प्रभावतस्तुल्यतया प्रभावतः । नलः सितच्छत्रितकीर्तिमण्डल: क्षमापतिः प्राप यशःप्रशस्यताम् ॥४॥ द्विधापि धर्मानुगतिर्महीपति दृढविधेः शैशव एष सेवधिः । क्रमेण चक्री विजये दिशां जिनः __ स राशिरासीन्महसां महोज्ज्वलः ॥५॥ रसैः कथा यस्य सुधावधीरिणी . कृता सकृत् कृन्तति दुष्कृतं नृणाम् । १ सूर्यस्य । २ "धर्मो यमोपमापुण्यस्वभावाचारधन्वसु । _ सत्सङ्गेऽहत्यहिंसादौ न्यायोपनिषदोरपि ॥" ३ अवधिः अवधिज्ञानम् । ४ महै। उत्सवैः, उज्ज्वला, "उज्वलस्तु विकासिनि शृङ्गारे विशदे दीप्ते" हे। .
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy