SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ महोपाध्यायश्रीमेघविनयगणिविनिर्मित नैषधीयमहाकाव्यसमस्यारूपं श्रीशान्तिनाथचरित्रम् । 82 श्रियामभिव्यक्तमनोऽनुरक्तता विशालसालत्रितयश्रिया स्फुटा । तया बभासे स जगत्त्रयांविभु बलत्प्रतापावलिकीर्तिमण्डलः ॥१॥ निपीय यस्य क्षितिरक्षिणः कथाः सुराः सुराज्यादिसुखं बहिर्मुखम् । प्रपेदिरेऽन्तःस्थिरतन्मयाशयाः सदा सदानन्दभृतः प्रशंसया ॥२॥ १ श्रियाम् अभिव्यक्तं-शुद्धं मन उज्ज्वलं, श्रियां धवलत्वं पवित्रत्वात्, तत्र अनुरागः प्रणयः, स रक्तः। एवं च सितपीतयोरैक्यात् पीतत्वमपि सूचितम् , वप्रत्रये रूप्य-रै-रत्नमये वर्णत्रयं स्यादेव । 'श्रियां' इति बहुत्वं जिने सर्वज्ञत्वेन सर्वश्रीहामनुरागसूचकम् । 'प्राम्' इति मन्त्रपदसूचकम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy