________________
अन्वयः - शश: [प्रकृष्टधर्मप्ररूपकः] शश: [सत्ययुक्तशास्त्रवक्ता] शशम् [अज्ञानां
शरणम्] श: [शोभन:] शश: [शशाङ्कवच्शीत:] शश: [सूर्यवद् दीधितिमान्] शशश: [शशाङ्कशोचि:श्लोकः] शश: [राजाधिराजः] शश: [सुखसागरः] शश: [स्वर्गसुखप्रदायकः] शश: [सुन्दरसुखदाता श: [स्वच्छ:] श: [भर्ता] श्रीनमि: [श्रीनमिनाथजिनेश्वरः] सदा सर्वदा जयतात् [विजयमवाप्नुयात् ।
१४६
जिनेन्द्रस्तोत्रम्