SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ स तु बोलोऽपिं संज्ञांवाञ्ज्ञानावरणलाघवात् । तासांमाकर्णयमास, तं संलीपं समाहितैः ॥२५॥ अन्वय :- ज्ञानावरणलाघवात् संज्ञावान् समाहितः तु बालः अपि सः तासां तं संलापम् आकर्णयामास । समाहित: - दत्तचित्तीभूतः । “समाहितः समाधिस्थे संश्रुते" इत्यनेकार्थः । (४।१२९) (१) संज्ञावान् - संज्ञा अस्ति यस्य इति संज्ञावान् । (तद्धित) मतुप्रत्ययः । - (२) ज्ञानावरणलाघवात् – (A) ज्ञानम् आवृणोति इति ज्ञानावरणम् । (उप. त. पु.) (B) ज्ञानावरणस्य लाघवम् इति ज्ञानावरणलाघवम्, तस्मात् ज्ञानावरणलाघवात् । (ष. त. पु.) अचिन्तर्यच्च मत्तातः, परिव्रज्यामुपाददे । एवं' च' चिन्तयन्नैव, जातिस्मरणमपि सः ॥२६॥ अन्वय :- अचिन्तयत् च मत्तातः परिव्रज्याम् उपाददे एवं च चिन्तयन् एव सः जातिस्मरणम् आप । समास : ૧૩ - समास :- (१) मत्तात: मम तातः इति मत्तातः । (ष.त.पु.) (२) जातिस्मरणम् - जातिः स्मर्यतेऽनेनेति जातिस्मरणम्, तद् जातिस्मरणम् । (उप. त. पु.) करणाऽऽधारे ५।३।१२९. अनट् प्रत्ययः र्स जातजातिस्मरण, संसारासारतां विदन् । इयेषं क्षीरकण्ठोऽपि पित्र्येऽध्वन्यध्वनीनंताम् ॥२७॥
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy