SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १२ सुनन्दायाः प्रीतिपात्राण्यङ्गनाः सूतिकागृहे । प्रतिजागरणायातस्तं बालमिदमूचिरें ॥२२॥ अन्वय :- सुनन्दायाः प्रीतिपात्राणि सूतिकागृहे प्रतिजागरणायाताः अङ्गनाः तं बालम् इदम् ऊचिरे । समास :- (१) प्रीतिपात्राणि - प्रीतेः पात्राणि इति प्रीतिपात्राणि । (ष. त. पु.) (२) प्रतिजागरणायाताः - प्रतिजागरणाय आयाताः इति प्रतिजागरणायाताः । (च. त. पु.) यदि जाते ! नं ते तातः, प्रावजिष्यत्तंदोत्सुकः। जातकर्मोत्सवः श्रेया भविष्यत्ततः खलु ॥२३॥ अन्वय :- ततः जात ! यदि ते खलु उत्सुकः तातः न प्राव्रजिष्यत् तदा जातकर्मोत्सवः श्रेयान् अभविष्यत् । समास :- (१) जातकर्मोत्सव :- (A) जातस्य कर्म इति जातकर्म । (ष. त. पु.) (B) जातकर्मणः उत्सवः इति जातकर्मोत्सवः । ___(ष. त. पु.) स्त्रीजने सत्य िगुहम्, भौति न स्वामिनं विनी। बह्वीभिरपि ताराभिर्य चन्द्रं विना नभः ॥२४॥ अन्वय :- यथा बहीभिः ताराभिः अपि चन्द्रं विना नभः (तथा) . स्त्रीजने सति अपि स्वामिनं विना गृहं न भाति । समास :- (१) स्त्रीजने - स्त्रीश्चासौ जनश्च इति स्त्रीजनः, तस्मिन् स्त्रीजने । (वि. पू. क.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy