SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ૧૧ समास :- (१) स्थैर्यार्जवविनयादिभि :- (A) स्थैर्यं च आर्जवं च विनयश्च इति स्थैर्यार्जवविनयाः । (इत. द्व.) (B) स्थैर्यार्जवविनयाः आदौ येषां ते इति स्थैर्यार्जव विनयादयः, तैः स्थैर्यार्जवविनयादिभिः । (व्यधि.ब.वी.) (२) शिष्यगुणैः- शिष्यस्य गुणाः इति शिष्यगुणाः, तैः शिष्यगुणैः । (ष. त. पु.) (३) श्रुतसारम् - श्रुतस्य सारः इति श्रुतसारः, तं श्रुतसारम् । (ष. त. पु.) नवमास्यां व्यतीतायाम्, सुनन्दाऽपि हि नन्दनम् । अजीजनज्जनानन्दम्, सरीवं सरोरुहम् ॥२१॥ अन्वय :- सुनन्दा अपि नवमास्यां व्यतीतायां हि सरसी सरोरुहम् इव जनानन्दं नन्दनम् अजीजनत् । सरसी - कासारः जलाशयो वा "पद्मकासारस्तडागः स्यात् कासारः सरसी सरः" ॥१०९४।। इत्यभिधाने । समास :- (१) नवमास्याम् - नवानां मासानां समाहारः इति नवमासी, तस्यां नवमास्याम् । (द्विगु.कर्म.) "द्विगो: समाहारात्" २।४।२९ इति ङी। (२) जनानन्दम् - जनान् आनन्दयतीति जनानन्दः, तं जनानन्दम् । (उप. त. पु.) (३) सरोरुहम् .- सरसि रोहतीति सरोरुहः, तं सरोरुहम् । (उप. त. पु.) मूलविभुजादयः ५।१।१४४ कप्रत्ययः ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy