SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ मास: मन्तानि जपणेषु बहराभरेर (३) महीपतिम् - मह्याः पतिः इति महीपतिः, तं महीपतिम् । (ष.त.पु.) (४) पुष्पादि - पूर्ववत् । पुष्पापणेषु सर्वेषु, बहुमूल्यप्रदा अपि । अर्हद्भक्तास्ततः पुष्पवृन्तान्यपि ने लेभिरें ॥३४०॥ अन्वय :- ततः सर्वेषु पुष्पापणेषु बहुमूल्यप्रदाः अपि अर्हद्भक्ताः ___पुष्पवृन्तानि अपि न लेभिरे। समास :- (१) पुष्पापणेषु - पुष्पाणाम् आपणाः इति पुष्पापणाः, तेषु पुष्पापणेषु । (ष.त.पु.) (२) बहुमूल्यप्रदाः - (A) बहूनि च तानि मूल्यानि च इति बहुमूल्यानि । (वि.पू.क.) (B) बहुमूल्यानि प्रददति इति बहुमूल्यप्रदाः । __ (उप.त.पु.) (३) अर्हद्भक्ताः - अर्हतः भक्ताः इति अर्हद्भक्ताः । (ष.त.पु.) (४) पुष्पवृन्तानि - पुष्पाणां वृन्तानि इति पुष्पवृन्तानि, ___तानि पुष्पवृन्तानि। (ष.त.पु.) उपस्थिते पर्युषणापर्वण्यर्हदुपासकोः । ततों रुदन्तौ दीनास्याँ , वज्रषिमुपतस्थिरें ॥३४१॥ अन्वय :- ततः पर्युषणापर्वणि उपस्थिते दीनास्याः रुदन्तः अहंदु पासकाः वर्षिम् उपतस्थिरे। समास :- (१) पर्युषणापर्वणि- (A) पर्युषणा नाम यस्य तद् इति पर्युषणानाम । (समा.ब.वी.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy