SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ૧૬૫ (B) पर्युषणानाम पर्व इति पर्युषणापर्व, तस्मिन् पर्युषणापर्वणि । (म.प.लो.क.) समास : (२) अर्हदुपासका: - अर्हन्तम् उपासते इति अर्हदुपासका: । (उप.त.पु.) (३) दीनास्या:- दीनम् आस्यं येषां ते इति दीनास्याः । (समा.ब.व्री.) (४) वज्रर्षिम् - वज्रर्षिः पूर्ववत्, तं वज्रर्षिम् । तैं श्रावको नेत्रजलैः, क्लेदयन्त महीतलम् । नत्वाँ व्यजिज्ञपन्वज्रम्, खेदगद्गदया गिरां ॥३४२॥ नेत्रजलैः महीतलं क्लेदयन्तः ते श्रावकाः वज्रं नत्वा खेदगद्गदया गिरा व्यजिज्ञपन् । अन्वय : (१) नेत्रजलैः (A) नेत्राभ्यां निःसृतानि इति नेत्रनिःसृतानि । (तृ. त.पु.) (B) नेत्रनि:सृतानि जलानि इति नेत्रजलानि, तैः नेत्रजलैः । (म.प.लो.क.) । - (२) महीतलम् - मह्या: तलम् इति महीतलम्, तद् महीतलम् । (ष. त.पु.) (३) खेदगद्गदया - खेदेन गद्गदा इति खेदगद्गदा, तया खेदगद्गदया । (तृ. त.पु.) " अर्हच्चैत्येष्वंहरर्हः पूजादिं द्रष्टुमक्षमैः । -बौद्धैर्वयं पराभूत, भूतैरिव दुरात्मभिः ॥३४३॥ अन्वय :- अर्हच्चैत्येषु अहरहः पूजादि द्रष्टुम् अक्षमैः भूतैः इव दुरात्मभिः बौद्धैः वयं पराभूताः ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy