SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ૧૬૩ (२) पुष्पादि - पुष्पाणि आदौ यस्मिन् तद् इति पुष्पादि, ____ तद् पुष्पादि। (व्यधि.ब.वी.) (३) पूजोपकरणम् - पूजायाः उपकरणम् इति पूजोपकरणम्, तद् पूजोपकरणम् । (ष.त.पु.) (४) अधिकमूल्यदानेन - (A) अधिकं च तद् मूल्यं च इति अधिकमूल्यम् । (वि.पू.क.) (B) अधिकमूल्यस्य दानम् इति अधिकमूल्यदानम्, तेन अधिकमूल्यदानेन । (ष.त.पु.) . नाभूवन्बुद्धभक्तास्तु, पुष्पाद्यौदातुमीश्वरोः । ततश्च बुद्धायतनेष्वभूत्यूर्जी तनीयसीं ॥३३८॥ अन्वय :- बुद्धभक्ताः तु पुष्पादि आदातुम् ईश्वराः न अभूवन् ततः च बुद्धायतनेषु तनीयसी पूजा अभूत् । समास :- (१) बुद्धभक्ताः - पूर्ववत् । (२) पुष्पादि - पूर्ववत् । (३) बुद्धायतनेषु - बुद्धस्य आयतनानि इति बुद्धायतनानि, __ तेषु बुद्धायतनेषु । (ष.त.पु.) बुद्धभक्तास्तु ते हीणा, बुद्धभक्तं महीपतिम् । विज्ञप्यं सर्वं पुष्पादि, श्रावकाणाँ न्यवारयन् ॥३३९॥ अन्वय :- हीणाः ते बुद्धभक्ताः तु बुद्धभक्तं महीपतिं विज्ञप्य श्रावकाणां सर्वं पुष्पादि न्यवारयन्।। समास :- (१) बुद्धभक्ताः - पूर्ववत् । (२) बुद्धभक्तम् - बुद्धभक्तः पूर्ववत्, तं बुद्धभक्तम् ।
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy