SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 1275 मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वातौ सागरशुक्ति-सम्पुटगतं तज्जायते मौक्तिकम्, प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ।। गुणिनः स्वगुणैरेव, सेवनीयाः किमु श्रिया ।। कथं फलर्द्धिवन्ध्योऽपि, नानन्दयति चन्दनः ।। समानेऽपि हि दारिद्रये चित्तवृत्तेरहोन्तरम् । अदत्तमिति शोचन्ते, न लब्धमिति चापरे ।। न ह्येके व्यसनोदेकेऽप्याद्रियन्ते विपर्ययम् । जहाति दह्यमानोऽपि, घनसारो न सौरभम् ।। वाञ्छा सज्जनसङ्गमे परगुणे प्रीति गुरौ नम्रता, विद्यायां व्यसनं स्वयोषिति रति र्लोकापवादाद्भयम् । भक्तिश्चार्हति शक्तिरात्मदमने संसर्गमुक्तिः खले, यत्रैते निवसन्ति निर्मलगुणाः श्लाध्यास्त एव क्षितौ ।। राज्यं च सम्पदो भोगा: कुले जन्म सुरूपता ।' पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं विदुः ।। समीहितं यन्न लभामहे वयं प्रभो ! न दोषस्तव कर्मणो मम । दिवाप्युलूको यदि नाऽवलोकते तदापराधः कथमंशुमालिनः ।। अनुगन्तुं सतां वर्त्म, कृत्स्नं यदि न शक्यते । स्वल्पमप्यनुगन्तव्यं, मार्गस्थो नावसीदति ।। विपद्युच्चैःस्थेयं पदमनुविधेयं च महताम्, प्रिया न्याय्यावृत्ति-मलिनमसुभङ्गेप्यसुकरम् । असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः सतां केनोद्दिष्टं विषममसिधारा-व्रतमिदम् ।। नरः प्रमादी शक्येऽर्थे, स्यादुपालम्भ-भाजनम् । अशक्य-वस्तु-विषये, पुरुषो नापराध्यति ।। योऽशक्येऽर्थे प्रवर्तेत, अनपेक्ष्य बलाबलम् ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy