SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरङ्गैः । मूर्खाश्च मूर्खे: सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम् ।। 274 अपारे संसारे कथमपि समासाद्य नृभवम्, न धर्मं यः कुर्याद् विषयसुखतृष्णा - तरलितः । ब्रुडन् पारावारे प्रवरमपहाय प्रवहणम्, स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ।। विद्वानेव हि जानाति, विद्वज्जनपरिश्रमम् । न हि वन्ध्या विजानाति, गुर्वी - प्रसववेदनाम् ।। उदेति सविता ताम्र-स्ताम्र एवास्तमेति च । संपत्तौ च विपत्तौ च, महतामेकरूपता ।। अधमजातिरनिष्टसमागमः अपयशोऽखिललोकपराभवो प्रियवियोग- भयानि दरिद्रता । तावद् भवति पापतरोः फलमीदृशम् ॥ उत्कूजन्तु वटे वटे बत बका: काका वराका अपि, क्रां कुर्वन्तु सदा निनान्दपटवस्ते पिप्पले पिप्पले । सोऽन्यः कोऽपि रसालपल्लवनवग्रासोल्लसत्पाटवः, क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ।। जाड्यं धियो हरति सिञ्चति वाचि सत्यम्, मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिम्, सत्संगतिः कथय किं न करोति पुंसाम् । गर्जन्ति मातङ्गा वने मदभरालसाः । लीलोल्लालित- लाङ्गूलो यावन्नायाति केसरी ।। संतप्तायसि संस्थितस्य पयसो नामाऽपि न ज्ञायते,
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy