________________
आओ संस्कृत सीखें
1271
7. बलादप्यासितो भोक्तुं न किञ्चिद् बुभुजे च सः ।
मह्यं न रोचते किञ्चिदित्येकमवदन्मुहुः ।। 8. बुध्येत यो यथा जन्तुस्तं तथा प्रतिबोधयेत् । 9. एतावत्येव रथं स्थापय यावदवतरामि । 10. तत्रभवता वयमाज्ञप्ता: शकुन्तलाहेतो वनस्पतिभ्यः कुसुमान्याहरतेति । 11. स्व-सुख-निरभिलाष: खिद्यसे लोक हेतोः प्रतिदिनमथवा ते
वृत्तिरेवंविधैव। अनुभवति हि मूर्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया
संश्रितानाम्॥ 12. पापिष्ठजनकथा हि क्रियमाणा पापं वर्धयति यशो दूषयति' लाघवमाधत्ते
मनो विप्लावयति धर्मबुद्धिं ध्वंसयतीति । 13. कृष्णसर्पशिशुना चन्दनं दूष्यते । 14. किं बहुना, अन्यदपि यत्ते मनसि वर्तते तत्सर्वमावेदय
येनाऽचिरात्संपादयामि। 15. स्वयंवरायाऽऽगता: कन्याः पितृभ्यां पर्यणायि सः । 16. राक्षसः - उत्तिष्ठ, अलमिदानीं कालहरणेन, निवेद्यतां विष्णुदासाय, एष
राक्षसश्चन्दनदासं मरणान्मोचयति । 17. समग्राण्यपि कारणानि न प्राग्जन्मजनित-कर्मोदयक्षणनिरपेक्षाणि
फलमुपनयन्ति । 18. समये प्रावृडम्भोद-वर्णं सम्पूर्णलक्षणम् ।
सुमित्राऽपि जगन्मित्रं, पुत्ररत्नमजीजनत् ।। 19. नृपति र्मोचयामास, धृतान्बन्दिरिपूनपि ।
को वा न जीवति सुखं, पुरुषोत्तमजन्मनि ।। 20. सोऽजीगमत्खेदमिलां बलौघैरबोधयद् भाररुजं फणीन्द्रम् ।
अदर्शयत्कालपुरीमरातीन भोजयत्तत्पिशितं पिशाचान् ।। 21. क्षणं सक्तः क्षणं मुक्तः क्षणं क्रुद्धः क्षणं क्षमी ।
मोहाद्यैः क्रीडयैवाहं कारितः कपिचापलम् ।।