SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ... . 38 | | तेभ्यः आओ संस्कृत सीखें तद् (पुंलिंग) | 1. | सः । तौ ते. | 2. तम् । तौ तान् | 3. ... तेन ताभ्याम् । तैः तस्मै ताभ्याम् तस्मात् ताभ्याम तेभ्यः तस्य तयोः । तेषाम् तस्मिन् । तयोः तेषु . तद् (नपुंसक) 1. । तद, तत् | ते । तानि । तद्, तत् | ते तानि (शेष रूप पुंलिंग की तरह) पुंलिंग नाम कासार = तालाब बाण = बाण किंकर = नौकर भार = वजन कृषीवल = किसान योध = योद्धा देवालय = मंदिर विहग = पक्षी बलीवर्द = बैल समर = युद्ध भिक्षुक = भिखारी नपुंसक नाम आकाश = आकाश सत्य = सच पद्म = कमल संस्कृत = संस्कृत पुष्प = फूल क्षेत्र = खेत युद्ध = युद्ध अव्यय एव = अवश्य तथा = उस प्रकार कथम् = कैसे . यथा = जैसे कुतस् = कहाँ से सुष्टु = अच्छा चिरम् = दीर्घकाल तक
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy