SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें अकारांत नपुंसक 'कमल' के रूप | 1. कमलम् कमले कमलानि । कमलम् कमले कमलानि कमलेन कमलाभ्याम् कमलैः ___4. कमलाय कमलाभ्याम् कमलेभ्यः कमलात् कमलाभ्याम् कमलेभ्यः कमलस्य कमलयोः कमलानाम् कमले कमलयोः कमलेषु संबोधन हे कमल! | कमले ! कमलानि ! सर्वनाम के रूप अस्मद् 1. अहम आवाम 2. माम् आवाम् मया मह्यम् | मद | मम मयि 5. वयम् अस्मान् अस्माभिः अस्मभ्यम् । अस्मद अस्माकम् अस्मासु आवाभ्याम् आवाभ्याम् | आवाभ्याम | आवयोः आवयोः 6. 7. । । | त्वम् त्वाम् . त्वया . युष्मद् | युवाम् युवाम् युवाभ्याम् युवाभ्याम् युवाभ्याम् युवयोः युवयोः तुभ्यम् त्वद् | यूयम् युष्मान् युष्माभिः युष्मभ्यम् युष्मद् युष्माकम् युष्मासु 5. 6. तव | 7. | त्वयि
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy