SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 5 6. 7. 2. 4. 6. 7. आओ संस्कृत सीखें 120 अप्सरसः । अप्सरोभ्याम् । अप्सरोभ्यः अप्सरसः अप्सरसोः | अप्सरसाम् अप्सरसि अप्सरसो | अप्सरस्सु, अप्सरःसु संबोधन | हे अप्सरः । अप्सरसौ अप्सरसः पयस् नपुंसक लिंग के रूप पयः पयसी | पयांसि । पयः पयसी | पयांसि 3. पयसा पयोभ्याम् पयोभिः पयसे पयोभ्याम् पयोभ्यः 5. पयसः पयोभ्याम् पयोभ्यः पयसः पयसोः पयसाम् पयसि पयसोः पयस्सु, पयःसु संबोधन | पयः पयसी पयांसि 2. धुट व्यंजनादि प्रत्यय पर तथा पद के अंत में रहे च और ज का क्रमशः क् और ग् होता है। उदा. मुक्तः, त्यक्तः वाच के रूप वाक्, ग वाचौ वाचः 2. । वाचम् । वाचौ वाचः । वाचा वाग्भ्याम् वाग्भिः वाचे वाग्भ्याम् वाग्भ्यः 5. | वाचः | वागभ्याम | वाग्भ्यः वाचः वाचोः वाचाम् 7. । वाचि । वाचोः । वाक्षु । |संबोधन | हे वाक् ! | हे वाचौ! | हे वाचः ! | वणिज के पुंलिंग के रूप वणिक्, ग वणिजौ । वणिजः वणिजम् । वणिजौ | वणिजः 3. A. 6. 2.
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy