SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ +121 3. 4. 6 1. 2. 3. A. 5 6. आओ संस्कृत सीखें वणिजा वणिग्भ्याम् वणिग्भिः वणिजे वणिग्भ्याम् वणिगभ्यः 5. वणिजः । वणिग्भ्याम | वणिगभ्यः । वणिजः । वणिजोः । वणिजाम वणिजि . वणिजोः । वणिक्षु आयुस् नपुं.लिंग के रूप आयुः | आयुषी आयूंषि आयुः आयुषी | आयूंषि आयुषा आयुाम् | आयुर्भिः आयुषे आयुाम् आयुर्व्यः आयुषः आयुाम् | आयुर्व्यः आयुषः आयुषोः आयुषाम् | 7. __ आयुषि आयुषोः आयुष्षु, आयुःषु 3. नामी, अंतस्था और क वर्ग के बाद में रहे स् के बीच शिट् व्यंजन या न का अंतर हो तो भी स् का ष होता है । उदा. 1. आयुडष् + इ | आयुन्स् + इ आयुन्ष् + इ = आयुषि 2. आयुस् + सु = आयुर् + सु - आयुः + सु = आयुःषु आयुस् + सु = आयुर् + षु = आयुषु 4. श तथा 'च' वर्ग के योग में स् का 'श' होता है तथा ष और ट वर्ग के योग में होता है । उदा. आयुस् + सु = आयुष्षु आयुस् + षु द्विष के रूप द्विट, ड् द्विषौ _ द्विषम् । द्विषौ । द्विषः द्विषा | द्विड्भ्याम् | द्विभिः । -- द्विषः to
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy