SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 1193 आओ संस्कृत सीखें 10. कर्माण्यवश्यं सर्वस्य, फलन्त्येव चिरादपि । 11. भावि कार्यमासीत् । 12. सेवाधर्मः परमगहनो योगिनामप्यगम्यः । 13. मायिन्यः खलु योषितः । 14. यथा नेत्रं विना वक्त्रं, विनास्तम्भं यथा गृहम् । न राजते तथा राज्यं, कदाचिन्मन्त्रिणं विना ।। 15. धीराणां भूषणं विद्या, मन्त्रिणां भूषणं नृपः । भूषणंच नयो राज्ञां, शीलं सर्वस्य भूषणम् ।। पाठ-37] अस् अंतवाले नाम . 1. शब्द के अंत में रहे अस् का 'अ' स्वर, पुंलिंग स्त्री लिंग के प्रथमा एक वचन में दीर्घ होता है, परंतु संबोधन में दीर्घ नहीं होता है। चन्द्रमस के रूप चन्द्रमाः । चन्द्रमसौ चन्द्रमसः चन्द्रमसम् । चन्द्रमसौ | चन्द्रमसः चन्द्रमसा चन्द्रमोभ्याम् चन्द्रमोभिः | 4. | चन्द्रमसे | चन्द्रमोभ्याम् | चन्द्रमोभ्यः | 5. | चन्द्रमसः | चन्द्रमोभ्याम् | चन्द्रमोभ्यः चन्द्रमसः चन्द्रमसोः चन्द्रमसि | चन्द्रमसोः चन्द्रमस्सु, चन्द्रमासु | संबोधन | हे चन्द्रमः | चन्द्रमसौ चन्द्रमसः अप्सरस्-स्त्रीलिंग रूप अप्सराः । अप्सरसौ अप्सरसः अप्सरसं अप्सरसौ अप्सरसः अप्सरसा अप्सरोभ्याम् । अप्सरोभिः अप्सरसे अप्सरोभ्याम् । | अप्सरोभ्यः चन्द्रमसाम् - ला 4
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy