SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 2 . 4. 7. सीमा 2. 3. आओ संस्कृत सीखें 115 राजन् के रूप | 1. | राजा राजानौ राजानः राजानम् राजानौ राज्ञः राज्ञा राजभ्याम् राजभिः राजे राजभ्याम् राजभ्यः | 5. राज्ञः राजभ्याम् राजभ्यः 6. राज्ञः राज्ञोः राज्ञाम् राज्ञि, राजनि । राज्ञोः राजसु संबोधन | | हे राजन् | हे राजानौ | हे राजानः सीमा-स्त्रीलिंग के रूप सीमा सीमानौ सीमानः सीमानम् सीमानौ सीम्नः सीम्ना | सीमभ्याम् |सीमभिः । 4. सीमभ्याम् सीमभ्यः सीम्नः सीमभ्याम् सीमभ्यः सीम्नः सीम्नोः 7. सीम्नि,सीमनि | सीम्नोः | संबोधन | हे सीमन् । सीमानौ सीमानः । दामन्-नपुंसक लिंग | 1. | दाम दाम्नी, दामनी दामानि 2. दाम दाम्नी, दामनी दामानि दाम्ना दामभ्याम् दामभिः दाम्ने दामभ्याम् दामभ्यः दाम्नः दामभ्याम् दामभ्यः दाम्नः दाम्नोः दाम्नाम् | दाम्नि, दामनि । दाम्नोः दामसु संबोधन | हे दामन, दाम! | दाम्नी, दामनी दामानि सीम्ने 5. 6. सीम्नाम् सीमसु
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy