________________
2
.
4.
7.
सीमा
2.
3.
आओ संस्कृत सीखें
115
राजन् के रूप | 1. | राजा राजानौ राजानः
राजानम् राजानौ राज्ञः राज्ञा
राजभ्याम् राजभिः राजे राजभ्याम्
राजभ्यः | 5. राज्ञः
राजभ्याम् राजभ्यः 6. राज्ञः
राज्ञोः राज्ञाम् राज्ञि, राजनि । राज्ञोः राजसु संबोधन |
| हे राजन् | हे राजानौ | हे राजानः
सीमा-स्त्रीलिंग के रूप सीमा सीमानौ सीमानः सीमानम् सीमानौ सीम्नः
सीम्ना | सीमभ्याम् |सीमभिः । 4.
सीमभ्याम्
सीमभ्यः सीम्नः सीमभ्याम् सीमभ्यः
सीम्नः सीम्नोः 7.
सीम्नि,सीमनि | सीम्नोः | संबोधन | हे सीमन् । सीमानौ सीमानः ।
दामन्-नपुंसक लिंग | 1. | दाम
दाम्नी, दामनी दामानि 2. दाम
दाम्नी, दामनी दामानि दाम्ना दामभ्याम्
दामभिः दाम्ने दामभ्याम्
दामभ्यः दाम्नः दामभ्याम्
दामभ्यः दाम्नः दाम्नोः
दाम्नाम् | दाम्नि, दामनि । दाम्नोः
दामसु संबोधन | हे दामन, दाम! | दाम्नी, दामनी दामानि
सीम्ने
5.
6.
सीम्नाम् सीमसु