SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 1014 आओ संस्कृत सीखें हिन्दी में अनुवाद करो 1. विनये शिष्य-परीक्षा । 2. अ-मोघं देव-दर्शनम् । 3. परोपकारः पुण्याय पापाय पर-पीडनम् । 4. क्रोधो मूलमनर्थानां क्रोधः संसार-बन्धनम् । 5. स्वप्नेऽपिन स्व-देहस्य, सुखं वाञ्छन्ति साधवः । 6. हंसःशुक्लो बकःशुक्लः, को भेदो बक-हंसयोः । नीर-क्षीर-विभागे तु हंसो हंसो बको बकः ।। 7. विदेशेषु धनं विद्या, व्यसनेषु धनं मतिः । पर-लोके धनं धर्मः, शीलं सर्वत्र वै धनम् ।। 8. काक आह्वयते काकान्, याचको न तु याचकान् । काक-याचकयोर्मध्ये, वरं काको न याचकः ।। 9. ययोरेव समं वित्तं, ययोरेव समं कुलम् । तयोमैत्री विवाहश्च, नोत्तमाधमयोः पुनः ।। 10. अनभ्यासे विषं विद्या, अ-जीर्णे भोजनं विषम् । विषं सभा दरिद्रस्य, वृद्धस्य तरुणी विषम् ।। 11. मूलं भुजङ्गैः शिखरं प्लवङ्गैः शाखा विहङ्गैः कुसुमं च भृङ्गैः । श्रितं सदा चन्दन-पादपस्य, परोपकाराय सतां विभूतयः ।। पाठ-33 समास 1. एक समान विभक्ति में रहा नाम, दूसरे नाम के साथ समास होकर अन्य पद का विशेषण बनता है, उसे बहुव्रीहि समास कहते हैं । बहुव्रीहि समास के विग्रह में अन्यपद यत् सर्वनाम को उस उस अर्थ में द्वितीया से लेकर सभी विभक्तियाँ लगती हैं - उदा. श्वेतम् अम्बरं यस्य स श्वेताम्बरो मुनिः । सफेद कपड़ेजिसके हैं, ऐसे श्वेतांबर मुनि । श्वेतं अम्बरं येषां ते श्वेताम्बरा मुनयः ।
SR No.023123
Book TitleAao Sanskrit Sikhe Part 01
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages226
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy