SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-२ ५५३ साम्यम् पा० एकाच उपदेशेऽनुदात्तात् ७।२।१० इडागमनिषेधः सूत्रलाघवम् ७०५. का० शदेः शीयः ३।६।७९ शीयादेशः अर्थलाघवम् पा० पाघ्राध्मास्थाम्नादाणदृश्यति० ७।३।७८ शीयादेश: सूत्रलाघवम् ७०६. का० शदेरगतौ तः ३।६।२६ तकारादेशः पा० शदेरगतौ तः ७!३।४२ तकारादेशः साम्यम् ७०७. का० शमादीनां दी? यनि ३।६।६६ दीर्घादेश: साम्यम् पा० शमामष्टानां दीर्घ: श्यनि ७।३।७४ दीर्घादेश: साम्यम् ७०८. का० शसि सस्य च नः २।१।१६ दीर्घ-नकारादेशौ साम्यम् पा० प्रथमयोः पूर्वसवर्णः, तस्मा- ६।१।१०२, पूर्वसवर्णनकारा- साम्यम् च्छसो नः पुंसि १०३ देशो ७०९. का० शसोऽकारः सश्च नोऽस्त्रियाम् २।१।५२ पूर्ववर्तिसकारादेशः, साम्यम् नकारादेशश्च पा० प्रथमयोः पूर्वसवर्णः, तस्मा- ६।१।१०२, पूर्वसवर्णदीर्घमकारादेशी साम्यम् ___ च्छसो नः पुंसि ७१०. का० शाच्छासाहाव्यापेमामिनि ३।६।२१ आयि-आदेशः साम्यम् पा० शाच्छासाह्वाव्यावेपां युक् ७।३।३७ युक्-आगमः साम्यम ७११. का० शा शास्तेच ३।५।३७ धि-शा' आदेशौ लाघवम् पा० हुझल्भ्यो हेर्धिः, शा हौ ६।४।१०१. “धि-शा' आदेशौ । गौरवम् ३५ ७१२. का० शासिवसिघसीनां च ३।८।२७ षकारादेशः साम्यम् पा० शासिवसिघसीनां च ८।३।६० मूर्धन्यादेशः । साम्यम ७१३. का० शासेरिदुपधाया अण्० ३।४।४७ उपधाया इदादेशः । साम्यम् पा० शास इदङ्हलोः ६।४।३४ उपधाया इदादेश: साम्यम् ७१४. का० शिट्परोऽघोषः ३।३।१० अघोषवर्णशेषः साम्यम् पा० शपूर्वाः खयः ७।४।६२ शिट्लोपश्च साम्यम् ७१५. का०शिडिति शादयः ३।८।३२ शिट्संज्ञा साम्यम् पा० सज्ञाभाव:, 'शल' प्रत्या शल ऊष्माणः' साम्यम् हारस्य ऊष्मसंज्ञा ७१६. काशिन्चौ वा १।४।१३ 'च' आदेशः लाघवम् पा० शि तुक्, शश्छोऽटि ८।३।३१: तुगागमः,छत्वं च गौरवम् ४।६३
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy