SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ५५२ कातन्त्रव्याकरणम् ४|४० साम्यम साम्यम ६९२. का विसर्जनीयश्चे छ वा शम् १।५।१ शकारादेशः लाघवम् पा० विसर्जनीयस्य सः, ८।३।३४; विसर्ग: ० श्चुत्वं च गौरवम् स्तो: श्चुना श्चुः ६९३. का० वृद्धिरादौ सणे २।६।४९ वृद्ध्याकारादेशी पा० वान्तो यि प्रत्यये ६।१।७९ अवावादेशो साम्यम् ६९४. का वेत्रश्च वयिः ३।४।८० वयि-आदेश: साम्यम् पा० वेजो वयिः २।४।४१ वयि-आदेश: ६९५. का० व्यञ्जनमस्वरं परं वर्णं नयेत् १।१।२१ परिभाषा उत्कर्षः पा० लोकप्रामाण्याङ्गीकारात् १।१।२१ परिभाषा उत्कर्षः सूत्राभाव: ६९६. का० व्यञ्जनाच्च २।१।४९ सिप्रत्ययलोपः साम्यम् पा० हल्ड्याब्भ्यो दीर्घात् सुतिस्य- ६।१।६८ सिप्रत्ययलोप: साम्यम् पृक्तं हल् ६९७. का० व्यञ्जनाद् दिस्योः ३।६।४७ दिस्योर्लोप: उत्कर्षः पा० हल्ड्याब्भ्यो दीर्घात् सुतिस्य- ६।१।६८ दिस्योलॉप: अपकर्षः पृक्तं हल् ६९८. का० व्यञ्जनान्तस्य यत्सुभोः २।५।४ लिङ्गकार्याणि गौरवम् पा० वसुस्रंसुध्वन्स्वनडुहां दः,क्विन्- ८।२।७२. सकारस्यदकारः लाघवम् प्रत्ययस्य कुः, झलां जशोऽन्ते, ८।२।६२, गकारादेश: जश्त्वम् झषस्तथोर्थोऽधः ३९.४० धकारोदश: ६९९. का० व्यञ्जनान्तानामनिटाम् ३।६७ वृद्धि: उत्कर्षः ___पा० वदव्रजहलन्तस्याचः ७।२।३ वृद्धिः । अपकर्षः ७००. का० व्यञ्जनात्रोऽनुषङ्गः २।१।१२ अनुषङ्गसंज्ञा उत्कर्ष: पा० नकारस्योपधाया अनुषङ्ग इति १।१।४७ न्यास: पूर्वाचार्य: संज्ञा कृता७० १. का० व्यञ्जने चैषां निः २।२।३८ नकारलाप: पा० भस्य टेलोप: ७।१।८८ टिलोपः साम्यम् ७०२. का० व्यथेच ३।४।५ सम्प्रसारणम् साम्यम् पाः व्यथा लिटि ७।४।६८ सम्प्रसारणम् साम्याम ७०३. का० वश्चिमस्जोधुटि ३।६।३। अन्तिमवर्णलोपः साम्यम् पाल स्को: संयोगाद्यारन्ते च ८।२।२९ मकारककारलापः साम्यम् ७०४. का० शके: कात् ३।७।१७ इडागमनिषेधः अर्थलाघवम् साम्यम
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy