SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ५५४ ७१७. का ० शीङः सार्वधातुके पा० शीङः सार्वधातुके गुणः ७१८. का ० शेतेरिरन्तेरादिः पा० शीङो रुट् ७।१।६ ७१९. का ० शेषाः कर्मकरणसम्प्रदानापा० २।४ । १९ पा० श्रुवः शृ च ७२५. का ० श्वयतेर्वा पा० विभाषा श्वे: ७२६. का ० श्वयुवमघोनां च पा० कर्मणि द्वितीया--- २।३।२.१३. १८,२८,३६,५० सप्तम्यधिकरणे च ७२०. का० शेषात् कर्तरि परस्मैपदम् ३।२।४७ परस्मैपदविधानम् १।३।७८ परस्मैपदविधानम् साम्यम् साम्यम् पा० शेषात् कर्तरि परस्मैपदम् १।५।६ पररूपम् लाघवम् ८।३।३४, गौरवम् ७२१. का० शे षे से वा वा पररूपम् पा० विसर्जनीयस्य सः, स्तोः चुना चुः, ष्टुना ष्टुः ७२२. का ० श्रद्धायाः सिर्लोपम् ४।४०,४१ २।१।३७ पा० हल्ड्याब्भ्यो दीर्घात् सुतिस्य- ६ । १।६८ पृक्तं हल् ७२३. का ० श्रिद्रुश्रुकमिकारितान्तेभ्य ० ३।२।२६ पा० णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ७२४. का ० श्रुवः शृ च पा० श्वयुवमघोनामतद्धितं, सम्प्रसारणाच्च कातन्त्रव्याकरणम् ७२७. का ० श्वस्तनी पा० अनद्यतने लुट् ३।६।१८ गुणादेशः ७।४।२१ गुणादेशः ३1५.४० रि-आगम: ७२८. का ० श्विजाग्रोर्गुणः पा० जाग्रोऽविचिण्णङित्सु ७२९. का० षडाद्याः सार्वधातुकम् पा० तिङ्गित् सार्वधातुकम् साम्यम् साम्यम् साम्यम् रुट्-आगमः साम्यम् कर्मादौ द्वितीयादि- लाघवम् विभक्तय: गौरवम् सिप्रत्ययलोपः सिप्रत्ययलोपः चण्प्रत्ययः चङ् प्रत्ययः नु-विकरण: शृ-आदेशश्च ३।१।४८ ३।२।३५ ३।१।७४ ३।४।११ सम्प्रसारणम् ६|१|३० सम्प्रसारणम् २।२।४७ उकारादेशः ६।४।१३३: सम्प्रसारणं पूर्वरूपं च श्वस्तनीसंज्ञा १|१०८ ३।१।३० ३।३।१५ ३।६।१० ७३।८५ ३।१।३४ सार्वधातुकसंज्ञा ३।४।११३ सार्वधातुकसंज्ञा लुट् लकार: गुणादेशः गुणादेशः साम्यम् साम्यम् साम्यम् साम्यम् साम्यम् साम्यम् साम्यम् साम्यम् लाघवम् गौरवम् अन्वर्थता कृत्रिमता गौरवम् लाघवम् साम्यम् साम्यम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy