SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ साम्यम् परिशिष्टम्-२ ५५१ पा० वाऽवसाने, झलां जशोऽन्ते ८।४।५६ चर्वं जश्त्वं च गौरवम् ८।२।३९ ६८०. का०वा स्वरे ३।६।९९ लकारादेशः साम्यम् पा० अचि विभाषा ८।२।२१ लकारादेशः साम्यम् ६८१. का० वाहेशब्दस्यौ २।२।४८ औकारादेशः लाघवम् पा० वाह ऊठ्, एत्येधत्यूल्सु ६।४।१३२; ऊठ्, वृद्धिश्च गौरवम् १६८९ ६८२. का० विंशत्यादेस्तमट् २।६।२१ तमट्प्रत्यय: साम्यम् पा० विंशत्यादिभ्यस्तमडन्यतरस्याम् ५।२।५६ तमट्प्रत्यय: साम्यम् ६८३. का०विजेरिटि ३।५।२८ गुणनिषेधः पा० विज इट १।२।२ गुणनिषेधः साम्यम् ६८४. का विदिक् तथा २।५।१० बहुव्रीहिसमासः साम्यम् पा० दिङ्नामान्यन्तराले २।२।२६ बहुव्रीहिसमासः साम्यम् ६८५. का० विध्यादिषु सप्तमी च ३।१।२० सप्तमीपञ्चमीविभक्तयौ अन्वर्थता पा० विधिनिमन्त्रणा०, लोट् च ३।३।१६१, लिङ्लोट्लकारौ कृत्रिमता १६२ ६८६. का० विभक्तयो द्वितीयाद्या नाम्ना० २।५।८ तत्पुरुषसंज्ञा लाघवम् पा० तत्पुरुषः २।१।२२ तत्पुरुषसंज्ञा गौरवम् ६६७. का० विभक्तिसंज्ञा विज्ञेया वक्ष्यन्ते० २।६।२४ विभक्तिसंज्ञा साम्यम् पा० प्राग्दिशो विभक्तिः, ५।३।१,२ विभक्तिसंज्ञा साम्यम् किंसर्वनामबहुभ्योऽ० ६८८. का०विभाष्येते पूर्वादः २।१।२८ स्मात्-स्मिन्नादेशौ पा० पूर्वादिभ्यो नवभ्यो वा ७।१।१६ स्मात्-स्मिन्नादेशौ साम्यम् ६८९. का० विरामव्यञ्जनादावुक्तं० २।३।६४ परिभाषा लाघवम् पा० 'न लुमताङ्गस्य' सूत्राद् भिन्न- १११।६३ परिभाषा गौरवम् स्थले प्रत्ययलक्षणम् ६९०. का० विरामव्यञ्जनादिष्वनडुनहि० २।३।४४ दकारादेश: साम्यम् पा० नहो धः,वसुस्रंसुध्वंस्वनडुहां दः ८।२।३४,७२ धकारदकारादेशी साम्यम् ६९१. का विशेषणे २।४।३२ तृतीयाविभक्तिः लाघवम् पा० इत्थम्भूतलक्षणे २।३।२१ तृतीयाविभक्तिः गौरवम् E FREE FEEEEEEEEEEEEEEEEEE साम्यम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy