SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ गौरवम् परिशिष्टम्-२ ४१२. का दादेर्घः ३।६।५७ घकारादेश: साम्यम् पा० दादेर्धातोर्घः ८।२।३२ घकारादेशः साम्यम् ४१३. का० दादेहस्य गः २।३।४७ गकारादेशः लाघवम् पा० दादेर्धातोर्घः, झलां जशोऽन्ते, ८।२।३२; घकारादेशो झलां जश् झशि २।३९:४।५३ जश्त्वं च ४१४. का दामागायतिपिबतिस्थास्यति० ३।४।२८ ईकारादेश: साम्यम् पा० घुमास्थागापाजहातिसां हलि ६।४।६६ ईकारादेशः साम्यम् ४१५. का० दास्त्योरेऽभ्यासलोपश्च ३।४।४९. एकारादेशोऽभ्यास- साम्यम् लोपश्च पा० घ्वसोरेद्धावभ्यासलोपश्च ६।४।११९ एकारादेशोऽभ्यास- साम्यम् लोपश्च ४१६. कादिगितरर्तेऽन्यैश्च २।४।२१ पञ्चमीविभक्तिः लाघवम् पा० अन्यारादितरतेदिक्शब्दा० २।३।२९ पञ्चमीविभक्तिः गौरवम् ४१७. कादिगि दयतेः परोक्षायाम् ३।३।४: दिगि-आदेशोऽ- साम्यम् भ्यासलोपश्च पा० दयतेर्दिगि लिटि ७।४।९ दिगि-आदेशोऽ- साम्यम् भ्यासलोपञ्च ४१८. का० दिव उद् व्यञ्जने २।२।२५ उकारादेशः साम्यम् पा० दिव उत् ६।१।१३१ उकारादेश: साम्यम् ४१९. का० दिवादेर्यन् ३।२।३३ यन्प्रत्ययो विकरण- साम्यम् संज्ञा च पा० दिवादिभ्यः श्यन् ३।१।६५ श्यन विकरणः ४२०. का० दिशां वा २।१।३६ सर्वनामकार्यम् साम्यम् पा० विभाषा दिक्समासे बहुव्रीहौ १।१।२८ सर्वनामकार्यम् साम्यम् ४२१. का० दीडोऽन्तो यकार:स्वरादावगुणे ३।४।२५ यकारागमः पाल दाङो युडचि क्डिति ६।४।६३ युडागम: गौरवम् ४२२. का० दीधीवेव्योरिवर्णयकारयोः ३६।४१ ईकारलोपः साम्यम् पा० यावर्णयोर्दीधीवेव्याः ७।४।५३ ईकारलोपः ४२३. का० दीधीवेव्योश्च ३।५।१५ पा० दाधीववीटाम् ११११६ गुणाभावः ITU DIT I WII UTILE साम्यम लाघवम् साम्यम साम्यम् साम्यम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy