SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ५३२ कातन्त्रव्याकरणम् साम्यम् साम्यम् ४२४. का० दीर्घ इणः परोक्षायामगुणे ३।३।१७ दीर्घादेश: पा० दीर्घ इण: किति ७।४।६९ दीर्घादेश: साम्यम ४२५. का० दीर्घमामि सनौ २।२।१५ दीर्घादेश: साम्यम् पा० नामि ६।४।३ दीर्घादेशः साम्यम् ४२६. का० दीर्थोऽनागमस्य ३।३।२९ दीर्घादेश: साम्यम् पा० दीर्घोऽकित: ७।४।८३ साम्यम् ४२७. का० दी? लघोः ३।३।३६ दीर्घादेश: पा० दी| लघो: ७।४।९४ दीदिश: । साम्यम् ४२८. का दुषेः कारिते ३।४।६३ ऊकारादेशः साम्यम् पा० दोषो णो ६।४।९० ऊकारादेश: साम्यम् ४२९. का० दृशेः पश्यः ३।६।७६ पश्य-आदेशः अर्थलाघवम् पा० पाघ्राध्मास्थाम्नादाणदृश्यर्ति० ७।३।७८ पश्य-आदेश: सूत्रलाघवम् ४३०. का० दोऽद्वेर्मः २।३।३१ मकारादेश: साम्यम् पा० दश्च ७।२।१०९ मकारादेश: साम्यम् ४३१. का० द्यादीनि क्रियातिपत्तिः ३।१।३३ क्रियातिपत्तिसंज्ञा पा० सज्ञासूत्राभाव:, “लिनिमित्ते ३।३।३९ इत्यत्र लङ्लकार अपकर्षः लङ् क्रियातिपत्तौ' । व्यवहार: ४३२. का० द्युतिस्वाप्योरभ्यासस्य ३।४।१५ सम्प्रसारणम् साम्यम् पा० घतिस्वाप्योः सम्प्रसारणम् ७।४।६७ सम्प्रसारणम् साम्यम् ४३३. का० द्वन्द्वःसमुच्चयो नाम्नोर्बहूनां २।५।११ द्वन्द्वसंज्ञा वापि० पा० चार्थे द्वन्द्रः द्वन्द्वसंज्ञा साम्यम् ४३४. का द्वन्द्वस्थाच्च २।१।३२ इकारादेशः लाघवम् पा० विभाषा जसि, जस: शी १।१।३२; सर्वनामसंज्ञा ७।१।१७ शी-आदेशश्च . ४३५. का द्वन्द्वैकत्वं तथा द्विगोः २।५।१६ एकवचनं नपुंसक- लाघवम् लिङ्गं च पा० द्विगुरेकवचनम्, द्वन्द्वश्च प्राणि-२।४।१,२- एकवचनं नपुंसक- गौरवम् तृर्य०- स नपुंसकम् १६, १७ लिङ्गं च ४३६. का० द्वयमभ्यस्तम् ३।३।५ अभ्यस्तसंज्ञा साम्यम् पा० उभे अभ्यस्तम् ६।१।५ अभ्यस्तसंज्ञा साम्यम् ४३७. का० द्वितीयचतुर्थयोः प्रथमतृतीयौ ३।३।११ प्रथमतृतीयवर्णादेशौ लाघवम् साम्यम् गौरवम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy