SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ५३० ३९९. का ० त्रेस्त्रयश्च कातन्त्रव्याकरणम् पा० ह्रस्वनद्यापो नुट्, त्रेस्त्रयः २।१।७३ त्रयादेशो नु-आगमश्च लाघवम् ७।१।५४, नुडागमस्त्रयादेशश्च गौरवम् ५३ ४००. का० त्वन्मदोरेकत्वे ते मे त्वा मा तु२।३।३ द्वितीयायाम् पा० तेमयावेकवचनस्य, त्वामौ द्वितीयायाः ४०१. का ० त्वमहं सौ सविभक्त्योः पा० त्वाहौ सौ, शेषे लोपः . ङेप्रथमयोरम् ४०२. का ० थलि च सेटि पा० थलि च सेटि ४०३. का० थल्यृकारात् पा० ऋतो भारद्वाजस्य ४०४. का ० दन्भेरिच्च 'ते-मे-त्वा-मा' आदेशा: 'ते-मे-त्वा-मा' आदेशा: ३।६।३४ पा० सूत्राभावः। दरिद्रातेरार्धधातुकं ६ |४|११० लोपो वक्तव्यः (म० भा० ) ४०८. का ० दश समाना: पा० पाघ्राध्मास्थाम्नादाण्दृश्यर्ति ४११. का ० दादानीमौ तदः स्मृतौ पा० दानी च तदो दा च ८।१।२२, २३ २।३।१० ७।२।९४. 'त्व- अह-लोप९०;१।२८ अम्' -आदेशा: ३।४।५१ एत्वमभ्यासलोपश्च साम्यम् ३।४।१२१ एत्वमभ्यासलोपश्च साम्यम् _३।७।३६ इडागमनिषेधः साम्यम् ७/२/६३ इडागमनिषेध: साम्यम् ३।३।४१ इत्, ईत्, अभ्यासलोपश्च साम्यम् ७।४।५६ इत्, ईत्, अभ्यासलोपश्च साम्यम् पा० दम्भ इच्च ४०५. का ० दन्शिसन्जिस्वन्जिरन्जीनामनि ३|६|४ पा० दंशसञ्जस्वञ्जां शपि नकारलोपः साम्यम् ६।४।२५ नकारलोपः साम्यम् ४०६. का ० दययासश्च साम्यम् पा० दयायासश्च साम्यम् ४०७. का ० दरिद्रातेरसार्वधातुके उत्कर्षः गौरवम् 'त्वम्-अहम्'-आदेशौ लाघवम् गौरवम् ३।२।१८ आम्प्रत्ययः ३।१।३७ आम्प्रत्ययः आकारलोपः १|१|३ समानसंज्ञा - पा० सञ्ज्ञासूत्राभावः – 'अक्' प्रत्याहारव्यवहारो दृश्यते । ४०९. का ० दहिदिहिदुहिमिहिरिहिरुहिलिहिलुहि ० ३ । ७।३०१ पा० एकाच उपदेशेऽनुदात्तात् ४१०. का ० दाणो यच्छः अन्वर्थता कृत्रिमता लाघवम् ७२।१० इडागमनिषेधः गौरवम् ३/६/७५ यच्छ-आदेशः अर्थलाघवम् ७।३।७८ यच्छ-आदेशः शब्दलाघवम् २।६।३६ दा-दानीम्प्रत्ययौ साम्यम् साम्यम् लाघवम् इडागमनिषेध: ५।३।१८.१९दा-दानीम्प्रत्ययौ J
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy