SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - २ पा० तेन दीव्यति खनति जयति जितम् - ४।४।२, ३, ठक्प्रत्ययः --तदर्हति ३८७. का ० तेभ्य एव हकारः पूर्वचतुर्थं न वा पा० झयो होऽन्यतरस्याम् ३८८. का ० तेर्विंशतेरपि पा० ति विंशतेर्डिति ३८९. का० ते वर्गाः पञ्च पञ्च पञ्च पा० सञ्ज्ञासूत्राभावः । उदित् शब्देन ३९२. का ० तेषु त्वेतदकारताम् पा० एतदोऽश् ३९३. का० तौ रं स्वरे १1१1९ ३९०. का० तेषां द्वौ द्वावन्योऽन्यस्य सवर्णौ १|१|४ पा० तुल्यास्यप्रयत्नं सवर्णम् ३९१. का ० तेषां परमुभयप्राप्तौ पा० आकडारादेका संज्ञा, विप्रतिषेधे परं कार्यम् पा० अचि र ऋत: ३९४. का ० त्यदादीनाम विभक्तौ पा० त्यदादीनामः ३९५. का०त्र सप्तम्याः पा० तिङस्त्रीणि त्रीणि प्रथम मध्यमोत्तमाः ५,८,२२,५१,५५,५७,६९, ५।१।३६, ६३ १।४।४ स्तृ च पा० त्रे: सम्प्रसारणं च ३९८. का ० ८४६२ २।६।४३ ति-लोपः ६।४।१४३ ति-लोपः १|१|१० वर्गसञ्ज्ञा १|१| ६९ कवर्गादीनां व्यवहारः पूर्वचतुर्थवर्णादेशः उत्कर्षः पूर्वसवर्णादेशः अपकर्षः २।३।२६ रकारादेशः ७।२।२०० रकारादेशः २।३।२९ अकारादेशः ७/२/१०२ अकारादेशः २।६।२९ त्रप्रत्ययः पा० सप्तम्यास्त्रल् ५।३।११० ३९६. का ० त्रिचतुरोः स्त्रियां तिसृ चतसृ २।३।२५ पा० त्रिचतुरोः स्त्रियां तिसृ चतसृ ७ २९९ ३९७. का ० त्रीणि त्रीणि प्रथममध्यमोत्तमाः ३ | १ | ३ सवर्णसंज्ञा सवर्णसंज्ञा २।६।२७ अकारादेशः ५।३।५ अशादेश: २१६।१८ ५१२१५५ २।४।१६ परकारकप्रवृत्तिः साम्यम् १।४।१,२ परकारकप्रवृत्तिः साम्यम् ५२९ गौरवम् १।४।१०४ प्रथममध्यमोत्तम साम्यम् साम्यम् अन्वर्थता कृत्रिमता साम्यम् साम्यम् साम्यम् साम्यम् साम्यम् साम्यम् साम्यम् साम्यम् त्रल्प्रत्ययः 'तिसृ- चतसृ' आदेशौ साम्यम् 'तिसृ-चतसृ’आदेशौ साम्यम् प्रथममध्यमोत्तम- साम्यम् पुरुषसंज्ञा: पुरुषसंज्ञा: तृ-आदेशः सम्प्रसारणम् लाघवम् गौरवम् साम्यम् लाघवम् गौरवम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy