SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ५२४ कातन्त्रव्याकरणम् साम्यम् ३1४/७५ साम्यम् गौरवम् ३१९. का० चादियोगे च २।३। वमनसादेशनिषेधः साम्यम् पा० न च-वा-हाहैवयुक्त ८।१।२४ वमनसादेशनिषेधः साम्यम् ३२०. का० चायः किश्चक्रीयिते ३।४।५ कि-आदेश: साम्यम् पाल चाय: की ६।१।२१ की-आदेश: साम्यम ३२१. का० चुरादेश्च ३२।११ इन् प्रत्ययः अर्थलाघवम् पा० सत्यापपाशरूपीणातृल- ३।१।२५ णिच् प्रत्ययः सूत्रलाघवम् श्लोकसेनालोमत्वच० ३२२. का० चे: कि वा ३।६।३२ ककारादश: साम्यम् पा० विभाषा चे: ७।३।५८ ककारादेशः ३२३. का० चेक्रीयितान्तात् ३।२।४३ आत्मनेपदम् उत्कर्ष: पा० अनुदात्तङित आत्मनेपदम् १।३।१२ आत्मनेपदम् अपकर्षः ३२४. का० चेक्रीयिते च गुणादेशः साम्यम पा० यङि च ७।४।३० गुणादेश: ३२५. का० छशोश्च ३।६।६० षकारादेश: पा० व्रश्चभ्रस्जसृजमृजयजराज- ८।२।३६ षकारादेशः गौरवम् भ्राजच्छशां षः । ३२६. का० जक्षादिश्च ३।३।६ अभ्यस्तसंज्ञा साम्यम् पा० जक्षित्यादयः षट ६।१।६ अभ्यस्तसंज्ञा साम्यम् ३२७. का० जझाशकारेषु अकारम् । १।४।१२ अकारादेशः लाघवम् पा० स्ताः चुना श्चुः ८:४।४० चवर्गादशः गौरवम् ३२८. का० जनिवध्योश्च ३।४।६७ ह्रस्वादेश: पा० जनिवध्योश्च ७।३।३५ ह्रस्वादेश: ३२९. का जपादीनां च ३।३।३२ अनुस्वारागमः लाघवम् पा० जपजभदहदशभञ्जपशां च ७।४।८६ नुमागमः ३३०. का जरा जरस स्वरे वा २।३।२४ जरसादेश: साम्यम् पा० जराया जरसन्यतरस्याम् । ७।२।१०१ जरसादेशः साम्यम् ३३१. का० जसि २।१।१८ दीर्घादेश: लाघवम् पा० प्रथमयोः पूर्वसवर्णः ६।१।१०२ दीर्घादेश: ३३२. का० जस्शसोः शिः २।२।१० शि-आदेश: साम्यम् पा० जस्शसो: शि: ७।१।२९. शि-आदेश: साम्यम् साम्यम् साम्यम् गौरवम् गौरवम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy