SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ३३३. का ० जस्शसौ नपुंसके पा० शि सर्वनामस्थानम्, सुडनपुंसकस्य ३३४. का ० जस् सर्व इ: पा० जस: शी ३३५. का ० जागर्ते: कारिते पा० ऋदृशोरङि गुणः ३३६. का ० जा जनेर्विकरणे पा० ज्ञाजनोर्जा ३३७. का ० जिघ्रतेर्वा पा० जिघ्रतेर्वा ३३८. का ० जुहोतेः सार्वधातुके पा० हुश्नुवोः सार्वधातुके ३३९. का ० जुहोत्यादीनां सार्वधातुके पा० श्लो ३४० . का ० जेर्गि: सन्परोक्षयोः पा० सन्लिटोर्जेः ३४१. का ० ज्ञश्च पा० ज्ञाजनोर्जा ३४२. का ० टठयोः षकारम् ३४३. का०टा ना पा० आङो नाऽस्त्रियाम् ३४४. का०टे ठे वा षम् परिशिष्टम् - २ २।१।४ घुट्संज्ञा १।१।४२. सर्वनामस्थानसंज्ञा पा० नश्छव्यप्रशान्, खरवसानयो ०, ८।३।७,१५, रु-विसर्ग-स्-ष् ३४,४।४१ अनुस्वारानुनासिकानि विसर्जनीयस्य सः, नाटुः प्रभृतीनि ३४५. का ० टौसोरन: पा० अनाप्यकः ३४६. का ० टौसोरे ४३ २ १/३० ७।१।१७ ३।६।१२ ७।४।१६ ३।६।८१ ७।३।७९ ३।५।४८ ७।४।६ पा० आङि चाप: १।५।२ पा० विसर्जनीयस्य सः, टुना टुः ८|३|३४ ८।४।४१ इकारादेशः शी- आदेश: गुणादेशः गुणादेशः जा-आदेशः जा- आदेश: ना-आदेशः २/१/५३ ७।३।१२० ना - आदेश: इकारादेशः इकारादेशः ३।४।६१ वकारादेशः ६।४।८७ वकारादेशः ३।३१८ द्वित्वम् ६|१|१० द्वित्वम् ३।६।३१ गकारादेशः लाघवम् ७।३।५७ कवर्गादेशः लाघवम् ३।६।८२ जा- आदेश: साम्यम् ७।३।७९ साम्यम् जा-आदेशः १।४।९ अनुस्वारषकारादेशौ लाघवम् गौरवम् षकारादेशः लकारादेशः, ष्टुत्वम् ५२५ २।३।३६ अनादेशः ७।२।११२ अनादेशः २।१।३८ एकारादेश: ७।३।१०५ एकारादेशः लाघवम् गौरवम् लाघवम् गौरवम् साम्यम् साम्यम् साम्यम् साम्यम् साम्यम् साम्यम् गौरवम् लाघवम् उत्कर्ष: अपकर्ष: लाघवम् गौरवम लाघवम् गौरवम् साम्यम् साम्यम् लाघवम् गौरवम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy