SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-२ ५२३ लाघवम् ३०५. का० ङस् स्यः २।१।२२ स्यादेश: अर्थलाघवम् पा० टाङसिङसामिनात्स्याः ७।१।१२ स्यादेशः सूत्रलाघवम् ३०६. का०ङिः स्मिन् २।१।२७ स्मिन्-आदेश: साम्यम् पा० ङसिङ्योः स्मात्स्मिनौ ७।१।१५ स्मिन्-आदेश: साम्यम ३०७. का० डिरौ सपूर्वः २।१।६० औकारादेशः पा० अच्च घे:, वृद्धिरेचि ७।३।११९, ‘औ-अ-वृद्धि' गौरवम् ६।१८८ आदेशा: ३०८. का डे २।१।५७ ‘ए-ओ' आदेशौ । साम्यम् पा० घेर्डिति ७।३।१११ गुणादेश: साम्यम् ३०९. का० उर्यः २।१।२४ य-आदेश: साम्यम पा० उर्यः ७।१।१३ य-आदेश: साम्यम् ३१०. काचं शे १।४।६ चकारादेशः उत्कर्षः पा० स्तोः चुना श्चुः ८।४।४० चवर्गादेश: अपकर्षः ३११. का० चकास्कास्प्रत्ययान्तेभ्यः ३।२।१७ आम्प्रत्ययः साम्यम् पा० कास्प्रत्ययादाममन्त्रे लिटि ३।१।३५ आम्प्रत्ययः साम्यम् ३१२. का० चक्षिङः ख्याञ् ३।४।८९ ख्याञादेश: साम्यम् पा० चक्षिङ: ख्याञ् २।४।५४ ख्याञादेश: साम्यम ३१३. का० चण्परोक्षाचेक्रीयितसनन्तेषु ३।३।७ धातोर्द्रित्वम् लाघवम् पा० लिटि धातोरनभ्यासस्य, ३१८, धातात्विम् सन्यङोः, चङि ९.११ ३१४. का० चतुरः २।१।७४ नु-आगम: साम्यम् पा० षट्चतुर्थ्यश्च ७।११५५ नुडागमः साम्यम् ३१५. का० चतुरो वाशब्दस्योत्वम् २।२।४१ उत्त्वम् साम्यम् पा० चतुतिपदिकम् साम्यम् ३१६. का० चरफलोरुच्च परस्यास्य ३।३।३३ अनुस्वारागम: लाघवम् उकारादेशश्च पा० चरफलोश्च, उत्परस्यात: ७।४।८७.८८ उकारादेशश्च ३१७. का० चवर्गदृगादीनां च २०३।४८ गकारादेशः लाघवम् पा० चो: कुः ८।२।३० ३१८. का० चवर्गस्य किरसवणे ३।६।५५ कि-आदेश:. सारल्यम् पा० चा: कुः ८।२।३० कवर्गादेश: दुर्बोधता गौरवम् गौरवम् गौरवम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy