SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ५२२ कातन्त्रव्याकरणम् गौरवम् गौरवम् २९२. का० घुटि चासम्बुद्धौ २।२।१७ उपधादीर्घः साम्यम् पा० सर्वनामस्थाने चासम्बुद्धौ ६।४८ उपधादीर्घः साम्यम् २९३. का० घुटि त्वै २।२।२४ ऐ-आदेश: लाघवम् पा० सख्युरसंबुद्धौ,अचो णिति ७।१।१२; णिद्वद्भावो ७।२।११५ वृद्धिश्च २९४. का० घोषवति लोपम् १।५।११ विसर्गलोप: लाघवम् पा० भोभगोअघोअपूर्वस्य योऽशि, ८।३।१७: यादेशो लोपश्च लोप: शाक० १९ २९५. का० घोषवत्स्वरपरः १।५।१३ रेफादेशः साम्यम् पा० ससजुषो रुः ८।२।६६ रुत्वम् साम्यम् २९६. का घोषवन्तोऽन्ये १।१।१२ घोषवत्संज्ञा अन्वर्थता पा० सञ्ज्ञासूत्राभाव: हश्प्रत्याहारः कृत्रिमता २९७. का० घ्राध्मोरी ३।४।७६ ईकारादेशः साम्यम् पा० ई घ्राध्मः ७।४।३१ ईकारादेश: साम्यम् २९८. का० घ्रो जिघ्रः ३।६।७१ जिघ्रादेशः स्पष्टावबोध: पा० पाघ्राध्मास्थाम्नादाण ७।३।७८ जिघ्रादेश: सूत्रलाघवम् २९९. का० ङणना ह्रस्वोपधाः स्वरे द्विः १।४७ द्वित्वम् लाघवम् पा० ङमो ह्रस्वादचि ङमुण् नित्यम् ८।३।३२ ङमुडागमः ३००. का० ङवन्ति यै-यास-यास-याम् २।१।४२ य-प्रभृतय आदेशाः लाघवम् पा० याडाप:, वृद्धिरेचि, अक: ७।३।११३: याडागमादि सवणे दीर्घः ६।१।८८,१०१ ३०१. का० ङसिङसोरलोपश्च २।१।५८ अलोप-ए-ओ- लाघवम् आदेशा: पा० घेर्डिति, ङसिङसोश्च ७।३।१११; गुण: पूर्वरूपं च गौरवम् ६।१।११० ३०२. का० सिङसोरुमः २।१।६२ उकारादेश: साम्यम् पा० ख्यत्यात् परस्य ६।१।११२ उकारादेश: ३०३. का० ङसिः स्मात् २।१।२६ स्मात्-आदेश: साम्यम् पा० ङसिड्यो: स्मास्मिनौ ७।१।१५ स्मात्-आदेश: साम्यम् ३०४. का० ङसिरात् २।१।२१ आत्-आदेशः शब्दलाघवम् पाल टाङसिङसामिनात्स्याः ७।१।१२ आत्-आदेश:सूत्रसंख्यालाघवम् गौरवम् गौरवम् गौरवम् साम्यम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy