SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ५०९ गौरवम् परिशिष्टम्-२ पा० आत्मनेपदेष्वनत: ७।१।५ अत्-आदेश: लाघवम् ११४. का० आत्मनेपदानि भावकर्मणोः ३।२।४० आत्मनेपदप्रत्ययाः साम्यम् पा० भावकर्मणोः १।३।१३ आत्मनेपदप्रत्यया: साम्यम् ११५. का० आत्वं व्यञ्जनादौ २।३।१८ आकारादेश: साम्यम् पा० युष्मदस्मदोरनादेशे ७।२।८६ आकारादेशः साम्यम् ११६. का० आदातामाथामादेरिः ३।६।६२ इकारादेशः लाघवम् पा० आतो ङितः ७।२८१ इयादेशः ११७. का० आ धातोरघुट्स्वरे २।२।५८ आकारलोप: साम्यम् पा० आतो धातोः ६।४।१४० आकारलोप: साम्यम् ११८. का० आन व्यञ्जनान्ताद्धौ ३।२।३९ आनविकरणम् लाघवम् पा० हल: श्न: शानज्झो ३।१।८३ शानजादेश: ___ गौरवम् ११९. का० आन् शस् २।३।९ आन्-आदेशः लाघवम् पा० शसो नः, द्वितीयायां च ७।१।२९: 'न्-आ' आदेशो गौरवम् २१८७ १२०. का० आपितपितिपिस्वपि- ३।७।२४ इडागमनिषेधः लाघवम् वपिशपिछुपि० ___पा० एकाच उपदेशेऽनुदात्तात् ७।२।१० इडागमनिषेधः गौरवम् १२१. का० आप्नोतेरी: ३।३।४० ईकारादेशोऽभ्यासलोपश्च लाघवम् पा० आप्ज्ञप्यधामीत् ७।४।५५ ईकारादेशोऽप्यासलोपश्च गौरवम् १२२. का आभोभ्यामेवमेव स्वरे १।५।१० यकारादेशोविसर्गलोपश्च लाघवम् पा० ससजुषो रु:,भोभगोअघोअपूर्व- ८।२।६६: रु-य-लोपादेशाः गौरवम् स्य योऽशि,लोपः शाकल्यस्य ३।१७,१९ ‘क-य-लोप'आदेशा: १२३. का० आमः कृअनुप्रयुज्यते ३।२।२२ कृधातोरनुप्रयोगः साम्यम् पा० कृञ्चानुप्रयुज्यते लिटि ३।१।४० कृधातोरनुप्रयोगः साम्यम् १२४. का० आमन्त्रणेच २।४।१८ प्रथमाविधानम् साम्यम् पा० संबोधने च २।३।४७ प्रथमाविधानम् साम्यम् १२५. का० आमन्त्रिते सिः सम्बुद्भिः २।१५ सम्बुद्धिसंज्ञा लाघवम् ___पा० सम्बोधने च, साऽऽमन्त्रितम्. २।३।४७. आमन्त्रित एकवचनं सम्बुद्धिः ४८, ४९ संबुद्धिसंज्ञे १२६. का० आमि च नुः २।१।७२ नु-आगमः लाघवम् पा. ह्रस्वनद्यापो नुट् ७।१।५४ नुडागम: गौरवम् गौरवम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy