SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ५०८ कातन्त्रव्याकरणम् साम्यम् साम्यम् गोरवम् गौरवम् साम्यम् १००. का० अस्य वमोर्दीर्घः ३।८।११ दीर्घादेशः लाघवम् पा० अतो दी? यत्रि ७।३।१०१ दीर्घादेश: बोधे भ्रान्तिः १०१. का० अस्यादेः सर्वत्र ३।३।१८ दीर्घादेश: पा० अत आदे: ७।४।७० दीर्घादेश: साम्यम् १०२. का० अस्यैकव्यञ्जनमध्ये० ३।४।५१ एत्वमभ्यासलोपश्च साम्यम् पा० अत एकहल्मध्येऽनादेशादेर्लिटि ६।४।१२० एत्वमभ्यासलोपश्च साम्यम् १०३. का० अस्योकारः सार्वधातुके० ३।४।३९ उकारादेश: पा० अत उत् सार्वधातुके ६।४।११० उकारादेश: साम्यम् १०४. का० अस्योपधाया दीर्घो वृद्धि० ३।६।५ दी? वृद्धिश्च लाघवम् पा० अचो णिति,अत उपधायाः ७।२।११५, वृद्ध्यादेश: ११६ १०५. का० अह्नः सः २।३।५३ सकारादेश: लाघवम् पा० अहन्, रोऽसुपि ८।२।६८.६९ रु-र' आदेशो १०६. का० आकारस्योसि ३।६।३७ आकारलोपः पा० आतो लोप इटि च ६।४।३४ आकारलोपः साम्यम् १०७. का आकारादट औ ३।५।४१ आकारादेश: लाघवम् पा० आत औ णल: ७।१।३४ आकारादेश: १०८. का० आकारो महतःकार्यस्तुल्या ० २।५।२१ आकारादेशः साम्यम् पा० आन्महत: समानाधिकरण० ६।३।४६ आकारादेश: १०९. का० आख्याताच्च तमादयः २:६।४० तमादिप्रत्यया: लाघवम् पा० अतिशायने तमबिष्ठनौ---- ५।३।५५- 'तमप्' आदिवा बहूनां० ५७.९२.९३ प्रत्ययाः ११०. का० आगम उदनुबन्यः स्वरादन्त्यात् ०२।१।६ उदनुबन्धागमव्यवस्था लाघवम् पा० मिदचोऽन्त्यात् परः १।१।४७ मिदागमव्यवस्था गौरवम् १११. का० आ च न सम्बुद्धौ १७० 'आर्-आ' लाघवम् आ-देशाभावः पा० ह्रस्वस्य गुणः, उरण रपरः ७।३।१०८: गुणो रपरत्वं च गौरवम् १।११५१ ११२. का० आते आथे इति च ३।६।६३ इकारादेशः लाघवम् पा० आतो ङितः ७।२।८१ इयादेश: ११३. का० आत्मने चानकारात् ३।५।३९ नलोपादेश: क गौरवम् साम्यम् गौरवम् गौरवम् गौरवम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy