SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ५१० कातन्त्रव्याकरणम् a . गौरवम् गौरवम् गौरवम् गौरवम् १२७. का० आमि विदेरेव ३।५।२६ गुणनिषेधः लाघवम् पा० असंयोगाल्लिट् कित् १।२१५ किद्वद्भाव: गौरवम् १२८. का० आयिरिच्यादन्तानाम् ३।६।२० आयि-आदेश: साम्यम् पा० आतो युक् चिण्कृताः ७।३।३३ साम्यम् १२९. का० आय्यन्ताच्च ३।२।४४ आत्मनेपदम् लाघवम् पा० अनुदानङित आत्मनेपदम्। क्यङ्) १।३।१२।। आत्मनेपदम् १३०. का० आरुत्तरे च वृद्धिः ३१८।३५ वृद्धिसंज्ञा लाघवम् पा० वृद्धिरादैच् १।१।१ वृद्धिसंज्ञा १३१. का० आलोपोऽसार्वधातुके ३।४।२७ आकारलोप: पा० आतो लोप इटि च ६।४।६४ आकारलोपः लाघवम् १३२. का० आशिषि च परस्मै ३।५।२२ गुणनिषेधः लाघवम् पा० किदाशिषि ३।४।१०४ किवद्भावः ।। गौरवम् १३३. का० आशिष्येकारः ३।४।३० उसादेशः लाघवम् पा० सिजभ्यस्तविदिभ्यश्च ३।४।१०९ जुसादेश: १३४. का० आशी: ३।१।३१ आशी:संज्ञा अन्वर्थकता पा० आशिषि लिङ्लोटौ ३।३।१७३ आशीर्लिङ्लकारः कृत्रिमता १३५. का० आ श्रद्धा २।११० श्रद्धासंज्ञा वैशिष्टयम् पा० संज्ञासूत्राभाव: २।१।१० श्रद्धासंज्ञा गौरवम् १३६. का० आ सौ सिलोपश्च २।१।६४ आ-आदेश: सिलोपश्च लाघवम् पा० ऋदुशनस्०, सर्वनामस्थाने ०.७।१।९४. अनङादेशः, उपधा- गौरवम् नलोप: प्रातिपदिकान्तम्य ६।४।८; दीघों नलोपश्च ८।२७ १३७. का० इकारो दरिद्रातेः ३।४।४४ इकारादशः साम्यम् पा० इद् दरिद्रस्य ६।४।११४ इकारादेश: साम्यम् १३८. का० इङः परोक्षायाम् ३।४।८४ इङो गादेशः साम्यम् पा० गाङ् लिटि २।४।४९ इङो गाङादेशः साम्यम् १३९. का० इचस्तलोपः ३।४।३० तप्रत्ययलोपः साम्यम् पा० चिणो लुक् ६।४।१०४ तप्रत्ययलोपः १४०. का० इचि वा ३।४।६५ ह्रस्वादेश: सारल्यम् पा० चिण्णमुलोर्दीघोऽन्यतग्म्याम् ६।४।५२ दीर्घादेश:. वैचित्र्यम् साम्यम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy