SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ४१. ४२. ४३. ४४. ४५. ४६. ४७. ४८. ४९. ५०. 283.909 ५१. 3 ܕ J=५३. ५४. 205 ५२.१० 83 034,387 ५५. परिशिष्टम्-३ ओजसोऽप्सरसो नित्यमन्यस्यान्ये विभाषया। एके त्वप्सरसो नित्यं सलोपस्मृतिमास्थिताः ।। कच्चिज्जीवति ते माता। १. कदाचित् कुप्यते माता नोदरस्था हरीतकी ।। कमलवनोद्घाटनं कुर्वते ये ।। ( मयूरः) करेणुरारोहयते निषादिनम् ।। कर्त्रभिप्राय इत्येतत् सूत्रं विहितं यतः । तस्मात् सामान्यमेवास्य सम्मतं शर्ववर्मणः ॥ कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया । अस्यासिभावः कर्तृस्थः कर्मस्था च गमेः क्रिया ।। कार्यिकार्यनिमित्तानां पदानां यदुदीरणम् । वक्ष्यमाणार्थसंक्षेपायाधिकारः स उच्यते।। (माघ म FIT SCOR इनाम म कच्चिज्जीवति ते माता कच्चिज्जीवति तें पिता । माराविद ! त्वां पृच्छामि कच्चिज्जीवति पार्वति ! ।। 9319 कृतस्यास्मरणे कर्तुरत्यन्तापह्नवेऽपि i . दर्शनादेरभावेऽपि त्रिषु विद्यात् परोक्षताम् क्रियमाणं तु यत् कर्म स्वयमेव प्रसिध्यति । 7 सुकरैः स्वैर्गुणैः कर्तुः कर्मकर्तेपि तद् विदुः ।। 73 क्रियान्तरपरिच्छेदे प्रवृत्ता या क्रियां प्रति। न निर्ज्ञातपरिमाणा सा काल इत्यभिधीयते ।। क्रियाप्रवृत्तौ यो हेतुस्तदर्थं यद्: विचेष्टितम् ।... तदपेक्ष्य प्रयुञ्जीत गच्छतीति विचारयन् ।। इस पद काशे स्पन्द कुशे स्पन्द स्पन्द त्वं शक्रमस्तके ।। किंकिलास्त्यर्थयोर्दृष्टा भविष्यन्त्यर्थयोस्तयोः। Bindistress एका लक्षणे किंकिलार्थोऽयं वृषलं याजयिष्यति ।। कृतस्त्रिष्वपि विज्ञेया भावे कर्मणि कर्तरि । देयं ध्येयं चैव यति ण्यति कार्य च कृत्यकाः । ि ( अ० पु० २५८ । १–४) च आप सन्ति दलीय कण शुल 75 ( व्यवहारवादी) (काशिक: ० ३ । ३ । १५३- कामप्रवेदनेऽकच्चिति) । ४८५ १५५ ९३ २९३ २८३ २८२ ૨૬૮ ३०५ २७३ ८१ ८३ १२६ 3 ६८, ७० . २५९ ५२ ६६
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy