SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ४८४ २७. २८. २९. ३०. ३१. ३२. ३३. ३४. ३५. ३६. ३७. ३८. . ३९. ४०. कातन्त्रव्याकरणम् इत्थमन्वर्थसंज्ञाया विधानेनैव लक्ष्यते । मतं हि पाणिनेरेव सम्मतं शर्ववर्मणः । इदं गुरुभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे ।। उक्त्वा बहुव्रीहिफलं द्विरुक्तिं सव्यञ्जनस्योदितमेव वृत्तौ । एकस्वरेत्यस्य फलं दरिद्रो नान्यद् द्विरुक्तिर्हि दरोऽधिकस्य ॥ (उ० रा० च० १११) एकस्थ: सविता देवो यथा विश्वप्रकाशकः । तथा लिङ्गवती शास्त्रमेकस्थापि प्रदीपयेत् । । उपदिशि चकाशिरे काशाः ।। उक्षां प्रचक्रुर्नगरस्य मार्गान् ।। ऋ ऋस्वरूपो भवतीह यत्र स ऋग्रहेणादृत एव धातुः । ऋदन्तभावोऽर्थनिबन्धनेन शेषश्च: चाकर्त्तिपदे प्रसङ्गः ॥ ऋधातुजातेट् सनि तद् द्विरुक्तेः पूर्व विधि: स्यात् स्वरसङ्गत्तस्तत् F पश्चाद् द्विरुक्तिः सनि कार्यितापि निमित्तता बीज इवाङ्कुरादेवा (पण्डितवार्त्तिकम्) एकस्य बहूनां वा धातोर्लिङ्गस्य पदानां वा । विभजन्त्यर्थं यस्माद् विभक्तयस्तेन ताः प्रोक्ता: । एकापि पुंश्चली पुंसां यथैकैकं प्रयाति हि । : विध्यङ्गशेषभूता तद्विधिं प्रत्यनुगच्छति ।। एति जीवन्तमानन्दो नरं वर्षशतादपि ।। (वैद्यकारिका) (भ० का० ) (वङ्गभाष्यम्.) एहि मन्ये मृगाक्षीणामहं प्रेयान् भविष्यसि । स्यात् प्रेमविषयस्तासामक्ष्णा काणो भवादृश: ।। ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्जातौ तेन माङ्गलिकावुभौ ।। ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया । आयिलोपश्च विज्ञेयो न चाश्वो गर्दभत्यपि ।। -J (ना० शा० १४१३०-१ (बङ्गभाष्यम्) ( वा० रा० ५।३४।६; ६/१२९/२) 15 ܕ २८२ -२९३ -३०८ २०३ २१५ ४०१ E3 ३८५ .१.२६ २०४८ ५२६ २५७ ३२ ४ کہا ؟
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy