SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् क्रियाभेदाद् यथैकस्मिन् तक्षाद्याख्या प्रवर्तते। क्रियाभेदात् तथैकस्मिन् ऋत्वाद्याख्या प्रवर्तते।। क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शित: । प्रयोगतोऽनुसतव्या अनेकार्था हि धातवः ।। (क्षी० त०, चु० ३९२) क्रुध्यामि श्रद्दधे नैव कतर: कतमश्च सः। को नाम वृषलस्तत्र याजयेद् याजयिष्यति ।। गतिपूर्वो यदा धातुः क्वचित् स्यात् तद्धितोदय:।। (अ० वे० प्रा० १।१ । ११) गर्हामाह कथन्तत्र योजयेद् वृषलं भवान्। को नाम वृषलं तत्र याजयेद् याजयिष्यति।। गुणभूतैरवयवैः समूहः क्रमजन्मनाम्। बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते।। गुपो वधेश्चे निन्दायां क्षमायां च तथा तिजः। संशये च प्रतीकारे कितः सन्नभिधीयते।। १२७,१३१ चक्रे सुबन्धु: सुजनैकबन्धुः ।। चादयो न प्रयुज्यन्ते पदत्वे सति केवला:। प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते।। (वा० प० २। १९४) १२६ तनोति शुभ्रं गुणसम्पदा यशः।। २७८, २७९, २८१ तव दर्शनं किन्न धत्ते।। २७८,२८० तवात्मयोनेरिव किन्न धत्ते।। | तस्मादिदं लक्षणयैव · धातोर्तुत्वेऽग्रतो द्विर्वचनात् पदस्य। सिद्धिं समावेशयितुं विधेयं द्वयस्य संज्ञाऽन्यफलाय नैव।। ( उमापति: ) ३२६ तातांझ प्रथम उक्तस्थासाथांध्वं च मध्यमः। उत्तम इवहिमहि ............ (अ० पु० ३५७६) १७ ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन् कृतार्थताम्। सोऽभवद् वरवधूसमागमः प्रत्ययप्रकृतियोगसन्निभः ।। (र० वं० ११५६) १२६ ७५ ६६. ६७. २७८ ६८. ........... ७०.
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy