________________
१३.
१४.
१५.
१६.
१७.
१८.
१९.
२०.
२१.
२२.
२३.
२४.
२५.
२६.
परिशिष्टम् - ३
अलोपबाधात्मकमात्रदीर्घान्न नागमः किन्तु स पूर्वदीर्घात् । अस्य प्रवृत्तिश्च न यत्र सिद्धिस्तेनानृधेकादिपदस्य सिद्धिः ।।
(वैद्यकारिका)
अलोपबाधा यदिह प्रविष्टा प्रायेण यद् वा खलु भाविता सा । तस्या अभावेऽपि ततः प्रसिद्धा सिद्धिङ्गतान्यानृध इत्यमूनि ।। (पण्डित अवर्णपूर्वाजमुखं परं स्यादभ्यासतो योग्यतया तु यस्य । धातोर्बहुव्रीहिसमासगम्यः स मूलधातुर्न ततोऽस्ति दोषः ।।
का० )
( पण्डितवार्त्तिकम् )
अवसाम स्मरसि ह तत्र शश्वदहन्म च । भविष्यन्मात्रे नित्यं स्यात् श्वस्तनी परिदेवने । इयं तु सा कथं गन्ता एवं पादौ करोति या ।। आकाङ्क्षायामुभे स्यातां जानामि स्मर बालक ! अवसाम च काश्मीरे तत्रौदनमभुङ्क्ष्महि ।। आत्मजन्या भवेदिच्छा इच्छाजन्या कृतिर्भवेत्। कृतिजन्या भवेच्चेष्टा तज्जन्यैव क्रियोच्यते ।। आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च ॥ आदित्यग्रहताराणां परिस्पन्दमथापरे । भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ।। आदिलोपोऽन्तलोपश्च मध्यलोपस्तथैव च । विभक्तिपदवर्णानां दृश्यते शार्ववर्मिके ।। आराद् दूरसमीपयोः ।
आलानं करिणां सखे ।
•
(वङ्गभाष्यम्)
( वा० प० ३।८ १७६)
(अ० को ० ३।३।२४२ )
आश्चर्येऽपि च दृष्टेयमाश्चर्यं यच्च यत्र सः । वृषलो याजयेत् तत्र एता
भूते विभाषिताः ।। इतः पश्यति धावन्तं दूरे यान्तं वनस्पतिम् । तां ब्रवीमि विशालाक्षि ! या पिनष्टि जरद्गवम् ॥ इतरार्थानवच्छिन्ने स्वार्थे यो बोधनक्षमः । तिङ्ङर्थस्य निभाद्यन्यः स वा प्रत्यय उच्यते ।।
( शब्दशक्तिप्रकाशिका, का० १०)
४८३
३६५
३६५
३८४
८२
८२
१४७
१४६
५२
२३४
४५
२९३
८२
२७९
१२६