SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३५१ तृतीये आख्याताध्याये तृतीयो बिचनपादः [विशेष वचन] १. 'असिद्धं बहिरङ्गमन्तरङ्गे' इत्येके (दु० वृ०)। २. यदाह वार्तिकः- 'पूर्वत्रासिद्धीयमद्विवचनम्' इति द्विवचनादन्यत्र पूर्वस्मिन् कार्ये कर्तव्ये परकार्यमसिद्धं भवति, द्विर्वचने कर्तव्ये न भवतीति तन्त्रान्तरे प्रसिद्धिः, तस्माद् औडढदिति इह भवितव्यम् । यदा क्त्यन्ताद् ऊढिशब्दाद् इन्चणौ, तदा औडिढदिति भवति (वि० प०; द्र०-दु० टी० अपि)। ३. कलचन्द्रोऽपि - - - - - । हेमकरोऽप्याह- - - - - इति पण्डितः । तथा च वार्त्तिकम् - - - - । तथा च तस्य गुरोर्गफः (बि० टी०)। ४. अथवा अयमपि पक्षः कस्यचित् पञ्जीकृतः इत्येके, अन्ये इत्यर्थः । कातन्त्रैकदेशदर्शिन इत्यर्थः (बि० टी०)। [रूपसिद्धि] १. चखान । खन् + परोक्षा- अट् । ‘खनु अवदारणे' (१।५८४) धातु से परोक्षासंज्ञक परस्मैपद - प्रथमपुरुष - एकवचन 'अट्' प्रत्यय, द्विर्वचन, अभ्याससंज्ञादि, प्रकृत सूत्र से खकार को ककार, "कवर्गस्य चवर्गः" (३।३।१३) से ककार को चकार तथा “अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु" (३।६।५) से उपधासंज्ञक अकार को दीघदिश । २. चिछेद। छिद् + परोक्षा-अट् । 'छिदिर् द्विधाकरणे' (६।३) धातु से परोक्षासंज्ञक प्रथमपुरुष - एकवचन ‘अट्' प्रत्यय, द्विर्वचनादि तथा “नामिनश्चोपधाया लघोः" (३।५।२) से उपधासंज्ञक इकार को गुणादेश । ३. टिठकारयिषति। ठकार + इन् + इट् + सन् +ति | ठकारं कर्तुमिच्छति । ठकार शब्द से "इन् कारितं धात्वर्थे" (३।२।९) सूत्र द्वारा इन् प्रत्यय, "इनि लिङ्गस्यानेकाक्षरस्यान्त्यस्वरादेर्लोपः" (३।२।१२) से ठकारोत्तरवर्ती अकार का लोप, “धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्" (३।२।४) से सन् प्रत्यय, "इडागमोऽसार्वधातुकस्यादिळजनादेरयकारादेः" (३।७।१) से इट् का आगम, द्विर्वचनादि,प्रकृत सूत्र से ठकार को टकार,"सन्यवर्णस्य"(३।३।२६) से अभ्याससंज्ञक अकार को इकार, "निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम्" (३।८।२६) से सकार को षकारादेश, धातुसंज्ञा, वर्तमानासंज्ञक ति-प्रत्यय तथा अन् विकरण । ४. तस्थौ। ष्ठा + परोक्षा - अट् । 'ष्ठा गतिनिवृत्तौ' (१।२६७) धातु से परोक्षासंज्ञक परस्मैपद - प्रथमपुरुष - एकवचन अट् प्रत्यय, “धात्वादेः षः सः"
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy