SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३५० कातन्त्रव्याकरणम् पूर्वमेवास्याभिप्रायो याख्यातः। हेमकरेणाप्युक्तम् - क्तस्य यो ढकारः स ह इत्यूपचरिते हतस्य द्विवचनम् । अन्ये पुनराचक्षते - उपचरितहकारादेशिढकारस्यासिद्धत्वे हकारादेशिनः परेणाकारे विद्यमाने नैव द्विर्वचनं क्तस्य कृतढकारस्यासिद्धवद्भावात् । यद् वा टीकायामुक्तम् - हकारयुक्तस्य तकारस्य तस्यापि हकारयुक्तस्य तस्य सम्बन्धिनो हकारस्येत्यर्थः । यथा पञ्जिकायाम् "उशनःपुरुदंश०" (२।२।२२) इत्यत्र कृतस्याप्यकारस्य लोपेन भवितव्यमित्युक्तम् । हेमकरोऽपि क्वचिद् ह- इत्युपचरितहकारस्य द्विर्वचनमिति पाठ इति । अथवा अयमपि पक्षः कस्यचित् पञ्जीकृत इति, एके अन्ये इत्यर्थः, कातन्त्रक देशदर्शिन इत्यर्थः । तद् दूषयन्नाह - अयं त्वित्यादि । अथ कथमिदं दूषणम्, परेणात्रासिद्धवद्भावस्योपसंख्यानं क्रियते, ततः परापेक्षत्वेऽपि पूर्वकार्य पूर्वमन्तरङ्गमित्युच्यते । तदेवाह - अथेत्यादि । तदपि दूषयितुमाह - इति चेत्यादि । असिद्धीयमित्यादि । असिद्धमिवासिद्धीयम् असिद्धत्वात् सादृश्ये ईयप्रत्ययः। यथा कुशाग्रीयां बुद्धिमिति । अथ द्विर्वचनमिति 'नत्रा निर्दिष्टमनित्यम्' (का० परि० ६७) इति क्वचिद् द्विवचनेऽप्यसिद्धवद्भावः, तत्यक्षमवलम्ब्य गदितं तत् कुतो दूषणमिति ? सत्यम्, अनित्यमाश्रित्यासिद्धवद्भावविधानं न सर्वसम्मतमिति सर्वासम्मतिरेव दूषणम् ।। ५०८। [समीक्षा 'चखान, तस्थौ, जुघोष, दध्यौ, बभार' इत्यादि परोक्षाकालिक शब्दरूपों के सिद्ध्यर्थ अभ्याससंज्ञक खकारादि वर्गीयद्वितीय वर्गों के स्थान में ककारादि प्रथम वणदिश तथा घकारादि चतुर्थ वर्गों के स्थान में गकारादि तृतीय वणदिश की आवश्यकता होती है, जिसका विधान प्रकृत सूत्र में कातन्त्रकार ने किया है। एतदर्थ पाणिनि ने झल् वर्गों के स्थान में चर तथा जश आदेश किए हैं"अभ्यासे चर्च" (अ०८।४।५४) । ज्ञातव्य है कि 'चर्' प्रत्याहार में वर्गीय प्रथम वर्ण तथा 'जश्' प्रत्याहार में वर्गीय तृतीय वर्ण पठित हैं | 'झल्' प्रत्याहार के अन्तर्गत वर्गीय चतुर्थ तृतीय-द्वितीय-प्रथम वर्ण एवं 'श्ष्-स्-ह' वर्ण (२४ वर्ण) आते हैं। इस प्रकार २४ स्थानी तथा १० आदेशों की सङ्गति कथमपि संभव नहीं हो सकती । फलतः इसके पर्याप्त स्पष्टीकरण की आवश्यकता होती है । जिससे पाणिनीय निर्देश में गौरव ही कहा जा सकता है और कातन्त्रीय निर्देश में लाघव ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy