SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये प्रथमः परस्मैपादः १०५ आदि कालों में विहित 'ति' आदि प्रत्ययों के स्थान में 'हि' आदेश (पञ्चमी विभक्ति- मध्यमपुरुष - एकवचन), "ना ज़्यादेः'' (३।२।३८) से 'ना' विकरण, “प्वादीनां ह्रस्वः'' (३।६।८३) से धातु को ह्रस्व तथा आकार को ईकार | २. अधीष्व अधीष्व | अधि + इ + ति आदि प्रत्यय -स्व । प्रकृत सूत्र से सभी कालों में प्राप्त ति-आदि प्रत्ययों के स्थान में स्व आदेश, अन् विकरण का लोप, समानलक्षण दीर्घ तथा सकार को मूर्धन्यादेश । ३. लुनीत लुनीत । लू + ना + त । विवक्षानुसार प्रकृत सूत्र द्वारा त - प्रत्यय, ना-विकरण, ह्रस्व तथा आकार को ईकारादेश । ४. अधीध्वम् अधीध्वम् । अधि + इ + अन् + ध्वम् । प्रकृत सूत्र द्वारा ध्वम् - प्रत्यय, अन् - विकरण का लोप, समानलक्षण दीर्घ || ४३७। ४३८. मायोगेऽद्यतनी [३।१।२२] [सूत्रार्थ] मा-शब्द के योग में धातु से अद्यतनी विभक्ति का प्रयोग होता है ।। ४३८। [दु० वृ०] मा-शब्देन योगे धातोरद्यतनी भवति । मा कार्षीत् । मा भवान् पाक्षीत् । कथं मा भवतु तस्य पापम्, मा करिष्यतीति ? निरनुबन्धग्रहणाद् ङानुबन्धमायोगे न स्यादिति केचित् । वर्तमानभविष्यविषयाणां बाधकोऽयम् ।। ४३८। [दु० टी०] मायोगे० । मा भवत्वित्यादि । इह ङानुबन्ध एव माशब्दो दृष्ट इत्यपप्रयोगः प्रतिपदोक्तग्रहणात् लाक्षणिकस्यानव्ययस्य माशब्दस्य प्रयोगे न भवति - पुत्रो मा पश्यति, पुत्रो मा छिनत्तीति अतिक्रान्ते नास्ति प्रतिषेध इत्याह – वर्तमानेत्यादि ।। ४३८। [वि० प०] मायोगे० । मा कार्षीदिति । "सिचि परस्मै स्वरान्तानाम्" (३।६।६) इति वृद्धिः । “सिचः" (३।६। ९०) इतीट् । पचेरस्य च दीर्घः । “न मामास्मयोगे" (३।८।२१) इत्यडागमप्रतिषेधः । कथमित्यादि । अयं पुनरपप्रयोग इति मन्यते । न ह्यत्र डानुबन्धमाशब्दो दृश्यते । अनव्ययस्य तु माशब्दस्य योगे न भवति । लाक्षणिकत्वात् । यथा पुत्रो मा पश्यतीति | "त्वा मा तु द्वितीयायाम्" (२।३।३) इति मादेशः। माशब्दः प्रतिषेधवाची प्रतिषेधश्चातीते न संभवतीत्याह - वर्तमानेत्यादि ।। ४३८)
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy