SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १०४ कातन्त्रव्याकरणम् विकल्पमाह - तथेत्यादि । अस्यापि पूर्ववद् व्याख्यानम् । सम्प्रति यस्मिन् पक्षे पञ्चमी न वर्तते तस्मिन् वर्तमानयोरात्मनेपदस्य प्रथमैकवचनं प्रवर्तते । व्यवस्थितविभाषया तद् दर्शयितुमाह - अनयोरपीत्यादि । तध्वमोः पक्षे इत्यर्थः । यस्मिन् पक्षे तध्वमौ न भवतः ? सत्यम्, शिष्यसन्देहनिरासार्थमिदमुक्तं न तु त्यादयः सर्वक्रियाकालेषु भवन्तीति कृत्वा । अथ किस्वरूप: सन्देहः इति चेद् उच्यते-- हिस्वौ विकल्पेन विधीयेते, अतो हिस्वविनिर्मुक्तपक्षे हिस्वयोर्विषयोऽस्ति न वेति सन्देहः । यद्यस्तिपक्षे सन्दिह्यते तदा सर्वक्रियाकालोऽप्यस्तीति प्रतीयते । अतस्तन्निरासार्थं मठमटतीत्यादि दर्शयति इति चेत् तथाप्यनुप्रयोगो न युक्त इति चेन्नायमनुप्रयोग ः किन्तु अटतीत्यादौ अटतीत्यादिकं तस्याटतीत्यादिशब्दस्य स्वस्मिन्नर्थ एवानुप्रयोगो वेति दर्शितम् । एवमनयोरपीति तध्वमोर्विषये विहितयोर्हिस्वयोरपि, तथा तध्वमोरनुप्रयोगे मध्यमपुरुषबहुवचनेन तथैवानुप्रयोग इत्यर्थः । पक्षे छन्दोऽधीते इत्यादि व्याख्यातमिदम् ।। ४३७। [समीक्षा] क्रियासमभिहार अर्थ में सभी कालों में 'हि-स्व' तथा 'त - ध्वम्' प्रत्ययों का विधान दोनों व्याकरणों में किया गया है। अन्तर केवल यह है कि कातन्त्रकार ने पञ्चमीविभक्ति के एकवचन का उल्लेख किया है, जिसमें परस्मैपदसंज्ञक 'हि' तथा आत्मनेपदसंज्ञक 'स्व' प्रत्यय का समावेश हो जाता है । 'त - ध्वम्' प्रत्ययों का विधान विवक्षानुसार किया जाता है | पाणिनि ने इनका निर्देश शब्दतः किया है – “क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमो:' (अ० ३।४।२)। इस प्रकार लाघव-गौरव का आकलन नहीं किया जा सकता। [विशेष वचन] १. सर्वक्रियाकालेष्विति वचनात् संख्यादिविशेषो न गम्यते इत्यनुप्रयोगः । प्रत्यासत्तेस्तेनैव धातुना कारकेणेति सुखार्थमेवेदम् (दु० वृ०) । २. न च हिस्वान्तमिदमभिधानादव्यक्तपदार्थक क्रियामात्रे वर्तते इत्यपि वक्तव्यम्, यस्माद् विवक्षा गरीयसीत्याह - सुखार्थमेवेदमिति (दु० टी०)। ३. एकाऽपि क्रिया साधनस्यानेकत्वात् साधनकृतबहुत्वानां क्रियाणां समुच्चये मध्यमैकवचनं स्वविषये तध्वमौ च स्यातां विभाषयेति (दु० टी०)। ४. फलावच्छिन्नक्रियाया अनेकवारकरणं क्रियासमभिहार ः (क० च०)। [रूपसिद्धि] १. लुनीहि लुनीहि । लूञ् + ना + ति आदि - हि । प्रकृत सूत्र से वर्तमान
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy