SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् [क०च०] मायोगे० । अयं पुनरित्यादि । पाणिनिमतेऽपि डानुबन्ध एव माशब्दस्तद्योग एवायं विधिरिति दर्शनात् । प्रतिषेधश्चातीते न संभवतीति । ननु कथं 'नाहं कलिङ्गं जगाम' इत्यादौ प्रतिषेधो दृश्यते ? सत्यम् । स्वरूपकथनमात्रमिदम्, न तु मुख्यप्रतिषेधः । अतो यत्र माशब्देन मुख्यप्रतिषेधो नोच्यते, तत्र न सूत्रप्रवृत्तिः । वस्तुतस्तु प्रतिषेधोऽत्र वारणार्थः, वारणं पुनरनिष्पन्नकार्यं प्रत्येव घटते, न त्वतीते । तथा च "मास्म मालं च वारणे' (अ० को० ३।४।११) इति कोशः ||४३८1 [समीक्षा] कातन्त्र तथा पाणिनीय दोनों ही व्याकरणों में 'मा' के योग में समान निर्देश उपलब्ध हैं । लोकव्यवहार तथा कृत्रिमता की दृष्टि से कातन्त्रकार जिसे 'अद्यतनी' कहते हैं, उसके लिए पाणिनि ने लुङ् लकार का प्रयोग किया है – “माङि लुङ्" (अ० ३।३।१७५)। [रूपसिद्धि] १. मा कार्षीत् । मा + कृ+ सिच् + दि । प्रकृत सूत्र द्वारा मा-शब्द के योग में अद्यतनीसंज्ञक दि - विभक्ति, मा-योग से अडागम का निषेध, सिच् प्रत्यय, वृद्धि, दि-घटित इकार का लोप, सकार को मूर्धन्य षकार तथा दकार को तकारादेश | २. मा भवान् पाक्षीत् । प्रकृत सूत्र के नियमानुसार अद्यतनीसंज्ञक प्रथम पुरुष-एकवचन दि-प्रत्यय, मा-योग में अडागम का अभाव, सिच् प्रत्यय, वृद्धि, च् को क्, स् को ए तथा द् को त् आदेश | [विशेष वचन] १. निरनुबन्धग्रहणाद् ङानुबन्धमायोगे न स्यादिति केचित् । वर्तमानभविष्यद्विषयाणां बाधकोऽयम् (दु० वृ०)। २. इह ङानुबन्ध एव माशब्दो दृष्टः इत्यपप्रयोगः, प्रतिपदोक्तग्रहणात् लाक्षणिकस्यानव्ययस्य माशब्दस्य प्रयोगे न भवति- पुत्रो मा पश्यति, पुत्रो माच्छिनत्तीति (दु० टी०)। ३. स्वरूपकथनमात्रमिदम्, न तु मुख्यप्रतिषेधः । अतो यत्र माशब्देन मुख्यप्रतिषेधो नोच्यते तत्र न सूत्रप्रवृत्तिः । वस्तुतस्तुं प्रतिषेधोऽत्र वारणार्थः । वारणं पुनरनिष्पन्नकार्यं प्रत्येव घटते, न त्वतीते (क० च०) ।।४३८।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy