SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ १७७. १७८. १७९. १८०. १८१. १८२. १८३. १८४. १८५. १८६. १८७. १८८. १८९. १९०. परिशिष्टम् - ५ यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते संख्यां तां तादृशीं विदुः ॥ यदसज्जायते पूर्व जन्मना यत् प्रकाशते । तन्निर्वर्त्य विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥ यदा गन्धादिभिस्तुल्या तेषामपि गुणस्थता । भट्टशौक्ल्यादिवत् तेन समासोऽपि तदेष्यते ॥ यदीयेन सुबर्थेन युतयद् बोधनक्षमः । यः समासस्तस्य तत्र स तत्पुरुष उच्यते ॥ यादृशस्य महावाक्यान्तस्त्वादिर्निजार्थके । यादृशार्थस्य धीहेतुः स समासस्तदर्थकः ॥ युधिष्ठिरः श्रेष्ठतमः कुरूणाम् ॥ ये तु योन्यादिसंबन्धाः प्राणिजातीयगोचराः । न ते ह्युपायाः संस्कारे कलत्रादितटादिषु ॥ रामाश्रितस्तत्पुरुषे धान्यार्थी यूपदारु च । व्याघ्रभीराजपुरुषोऽक्षशौण्डः 11 रुचिः स्वादे मयूखे च रुचिः शोभाभिलाषयोः ॥ रूढादण् ण्यश्च रूढात् स्यादादैदोदादिकस्वरात् । न तु गान्धारिशाल्लेयाद् नकारादेः कुरोरपि ॥ लक्षणवीप्सेत्थम्भूतेष्वभिर्भागे परिप्रती । अनुरेषु सहार्थे च हीने उपश्च कथ्यते ॥ लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । कर्ता ययुपमानं स्यान्यग्भूतोऽसौ क्रियापदे । स्वक्रिया साधनव्यग्रो नालमन्यदपेक्षितुम् ॥ लुग्विधानमिदं यच्च दिङ्मात्रमिह दर्शितम् । तन्मन्दमतिबोधाय साधुदृष्ट्या तु निष्फलम् ॥ लोपमात्रस्य साध्यत्वे लोपमित्येव निर्दिशेत् । अतो लोपविशिष्टस्य साध्यत्वमवगम्यते ॥ ६९१ २५५ ७२-७७ ३३६ ३४३ २६५ ५२४ २३४ ३४३ ५४ १८ १४६ ३६ १९ २७२
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy