SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ ६९० १६६. १६३. मत्तस्तत् १६४. १६५. १६७. १६८. १६९. १७०. १७१. १७२. १७३. १७४. १७५. १७६. कातन्त्रव्याकरणम् सर्वम् ॥ वा ॥ मायामेधास्रजो विन् स्याद् वाऽधिकाराद् विभाषया । विहिताः सर्व एवैते शेषेभ्यो मन्तुरिष्यते ॥ मायाशीर्षात् स्वरूपाच्च व्रीहेरर्थात् स्वरूपतः । यथा व्रीहीति शालीति इन्ननेकस्वरादतः ॥ प्राप्यतां मन्त्रो हीन: स्वरतो वर्णतो ५०७ ५०६ शक्तिस्तत्रावसीयते ॥ यथा कृदन्तवाच्यस्य साधनस्य क्रियान्तरैः । संबन्धः स्यात् तथेहापि नाख्याते स कथं भवेत् ॥ गौरादिभिस्तेषामवच्छेदो विधीयते । यथा असताप्यनभिव्यक्तं तादर्थं व्यज्यते नञा ॥ यथाभ्यासं हि वागर्थे प्रतिपत्तिः समीहते । स्वभाव इव बालादेर्मिथ्याभ्यासो व्यवस्थितः ॥ ४७९ ४७९ मुक्ताफलाय करिणं हरिणं पलाय सिंहं निहन्ति भुजविक्रमसूचनाय । का नीतिरीतिरिह ते रघुवंशवीर ! शाखामृगे जयति यस्तव बाणमोक्षः ॥१३३ मुख्यसंकेतितं केचित् ख्यातिख्यातस्य चान्यथा । सर्वत्र लक्षणा नैव परत्वे वस्तुलक्षणा ॥ मूलदलकुलायामारोहप्रयाम उपयामव्यायामावरोहाणाम् । इनन्तानां सदैतेषां स्वार्थे को नेष्यते बुधैः ॥ यः क्रियां कर्मकर्तृस्थां कुरुते मुख्यभावतः । अप्रयुक्तः प्रयुक्तो वा स कर्ता नाम कारकम् ॥ यङन्तधातोरथ यस्तिङा स्वार्थेऽनुभाव्यते । यश्चासौ कर्मता नाम कारकं यत्क्रियायां यादृशार्थः सप्तम्या बोध्यस्तस्यां तदेवाधिकरणं नाम यत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ । कर्तृतेतरः ॥ विग्रहस्थया । कारकम् ॥ अन्वयव्यतिरेकाभ्यां ४४४ ४८० १०७ ९९ ६६ १२१,१२३ ३६ २९५ १०२, १०६
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy