SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ ६९२ कातन्त्रण्याकरणम् ४७९ १९२. १५० ६७,६९ १९५. २६४ १९१. वयसि गम्यमाने च पूरणान्तादिनेव हि। पञ्च दिनानि मासा वा पञ्चमी बालको यथा ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः। टापं चापि हलन्तानां क्षुधा बाचा निशा गिरा ॥ १९३. वसतावप्रयुक्तेऽपि देशोऽधिकरणं मतम् । अप्रयुक्तं त्रिरात्रादि कर्म चोपवसेः स्मृतम् ॥ १९४. वस्तुतस्तदनिर्देश्यं नहि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः॥ वाचिका योतिका वापि संख्यानां या विभक्तयः। तद्रूपेऽवयवे वृत्तौ संख्याभेदो निवर्तते ॥ १९६. विग्रहान्निर्वचः कार्य समासेष्वपि तद्धिते । द्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च। पञ्चमस्तु बहुव्रीहिः षष्ठस्तसुरुषः स्मृतः॥ विज्ञेयं सर्वबीजीति सर्वकेशीत्युदाहृतम् । स्याद् धर्मशीलवर्णान्तादिन्नेवेति विवक्षया॥ १९८. विवक्षायामिनेवेति यथा पुष्करिणीति च। मनन्तमान्तशब्देभ्यः संज्ञायामिन्निहेष्यते ॥ विशिष्टस्य हि साध्यत्वे शास्त्रयुक्त्यनुसारतः। विशेषणं विशेष्यं वा तद् द्वयं वाऽभिधीयते ॥ २००. विशेष्यस्य विशेषेण मिलितं युक्तमुच्यते । समासाख्यं तदेव स्यात् तद्धितोत्पत्तिरेव च ॥ २०१. विशेष्यस्य हि यल्लिङ्गं विभक्तिर्वचनं च यत् । तानि सर्वाणि योयानि विशेषणपदेऽपि च ॥ २०२. विस्तीर्य हि महज्जानमृषिः संक्षेपतोऽब्रवीत् । इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ २०३. वृत्तौ विशेषवाचित्वं भेदे सामान्यवाचिता। उपमानसमासादौ श्यामादीनामुदाहृता ॥ १९७. ४७९ millllllimiid ४८० १९९. २७२ २५४,२५७ २६३ २९१
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy